पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११६ तम्भघातिके । सिद्धिरारम्भमध्यपेक्षत्वात्समातिशब्दप्रय्त्से । अथ प्र थमं तत्संबधस्ततः प्रथमं क्रत्वर्थत्वे ऽवधरिते फलमं ब धाभावत्स नित्यस्य समत्वादित्येवमवकारत्वप्रस इः । किञ्च । ग्रहणादौ च विस्पष्टे चोद्यमले फलं प्रति । संस्थानां फलसंबन्धः कथमध्यवसीयते ॥ तत्र के चिदाहुः । ग्रहगादौनामपि फलमंबन्धे ऽधि- करणं गच्छत्येव किं जयोतिष्टोमार्था धर्मविधिरूत ग्र हणाद्यर्थो ऽपीति । सं स्थशब्दः कथमिति चेत्तेषां ग्रह णादौनमन्ते विधानात्समाप्तिसंबन्धो ऽस्तीति तच्छ ब्दलभः । पशकाम उक्थ्य यह यात्षोडशिना वीर्यका मः स्तुवतेति पूर्वसमाप्त्युत्तरकालं चंद्यम।नानां स मायन्तरव्यपदेशभाक् भवति । अन्ये त्वहुब्रूहणादयो ऽप्यत्र फलवत्समायङ्गत्वन प्राप्ता एब सध्यसाधनमं बन्धविधिपरे वाक्ये निर्वपत्यालभतिवदद्यन्त इति कुतः। संक्रान्तविधिसमर्ये प्रत्यय धातुरुच्यते । तस्मान्नाम्नः फलं हृतज्ञवेदिन्द्रियकामवत् ॥ ननु चोक्थ्य लयादिति सामानाधिकरण्यप्रयो गनामपि ग्रहणादीभामेव स्यात् । नैतदेवम्। उक्थ्यस्तो- वसंबन्धाद्धि समाप्तिरेवक्यशब्देनोच्यते तत्संबन्धाद्हए उपचयेत । न च सुख्यसंभवे गौणः परिगृह्यते नित्यं तु थसामानाधिकरण्येनोक्थ्यादीनां प्रयोगो दृश्यते । उक्थ्येन यजेते।क्थ्यो यत इति । तथा घोडशिना यजते षोडशी यज्ञः । न वै षोडश नाम यज्ञ ऽतति स च 'भ्यन्ताव्यतिरिक्तसमाप्तिवचनत्वे ऽवकल्पते न ग्रहस्तो वव चेनवे । षोडशीति च पुल्लिङ्गः समाप्तिवचन ए-