पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः सदः । १११५ चापूर्वकल्पनावमराविधीयमानसवनीयचतुष्टयानुनिध्मा- पूवचतुष्टयं करुयत । न हि। तत्व ज्ञा।यते कतरत् ठेतरवल्यूतं यस्य साधनान्तरसंबन्धः स्यात् । कस्मोलो च नवलया हि कर्मङ्कपाण्येव दृश्यन्ते अपूर्वकल्पना ऽपि युगपअवतीति न ज्ञायते विशेषः विकारपक्षे तु - यते प्राकतस्य पूर्वतरं वल्कृति रित्यव श्यावयेऽन्यतरस्त्रि न्कर्मणि विप्रकृष्टं प्राकृतं हतव्यं भवतीति बाधप्रस उग गः । ननु च विकारपक्षे ऽग्निष्टोमसंस्थाया एव वि कारभूताः पराः संस्था भवन्ति न परस्यग्योति केवल स्याग्नेयस्य प्रतस्य परैबोधात्सर्वत्र द्वितीयस्य दर्शनं न स्यादित्येतावन्मात्रं वक्तव्यं किमुच्यते ऋतौयस्य दर्शनं न प्रश्नोतीति । नैष दोषो यदि वयमैन्द्राग्नादौनां परत्र प्राप्तानां वधाद्दर्शनं ब्रूयाचतो निप्रमाणकं व देयं त्वदर्शनमात्रं वदति । तचग्नेयस्य बाधम्म ध्यमयोश्चाप्रप्तेरुपपन्नमेव तेनेव चाग्नेयो बाध्येतेत्याह न पवः पर्वः परेणेति । तस्मात्समानविधानाः । विकारास्तु कामसंयोगे नित्य स्य समत्वात् ॥४३॥ उक्थादयः समाप्तिविशेषा: फल साघनखेन चो द्यमान: समाप्तिमन्तमा श्रयमपेक्षमाणः प्रकृतं जाग्रो तिष्टोमं समाश्रयन्तस्तस्य निजामग्निष्टोमसंस्थां वि कृत्य निविशन्त इति विकारशब्देनोच्यन्ते । ननु च यत्रादौमां समाप्तिर्वे सिद्धे समाप्तिमदपक्षा भव- ति । न चैषां प्रा जोतिष्टोमसंबन्धसमाtितत्व