पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११४ तत्रवातिके । वषयः । तस्मादेषोपदेशान्तर्गता समस्यैव बलीयसीति तत्कृतं कारैकत्वमाश्रित्य विरोधबधः परिगृह्य त । विकारे च प्रकृतिलिङ्गसंयोगापेक्षा विद्यतइति का चीपतिर्विज्ञायते । न तु सम।नविधिपक्षे प्रकृति लि- ॐसं योगः कश्चिद्यन काय्द्यापत्तिरवधार्येत । के चिक्षा ॐः । समानविधिवे परस्परानपदैर्द्रव्यदेवत। संयोगैः कर्मभेदो ऽवसीयते विकारे पुनरतिदेशप्राप्तयगानुवा देन गुणमात्रं विधीयते ततश्चैक एव यागः स्यात् न द्वितीयादय इति । स त्वयं गुणविधिरैन्द्राग्ने संभवे न्नेन्द्रसरस्वत्यनेकद्रव्यदेवताविधानेन वाक्यभेदप्रम- ङगदेकान्तेन कर्मान्तर ता । तेनैवं समर्थनीयं कम्मा- न्तरमेघदं विधीयमानं किमपूर्वान्तरसवनत्वं प्रतिप द्यतासुत प्रकृतसवनीयापूर्वमेव साधयत्विति पूर्वक्ळ्प्ता पूर्वविनियोगमात्रे संभवति नापूर्वान्तरं कल्पयित्वा त साधनत्वध्यवसानं युक्तम् । तथा तिदेशप्रप्तसवनीयाः पूर्वमपि साधनपक्षवेलायां प्रत्यक्षख़तसवनयपरिया- गन न सवनयान्तरं गृह्वाति ,सवपक्ष। सु प्रकृतासं भवे नप्रकतग्रहणाद्यागगतो ऽपि व्यापारः प्रकृतेनैव पूर्वेण क्तप्तसंबन्धो न शकोत्यपूर्वान्तरसंबन्धं प्रतिपत्तु- म् । कथमक्तप्तमा मध्य सवनोयान्तरं प्राकृतमपूर्वं स- धयतौति चेत् यथेतरस्मिन्पक्ष पूर्वान्तरं यागगतं व्यापारमित्यदोषः । कस्त हू नयविशेषः । उच्यते । यदा यागगतव्यापणपूर्वाण्य पच्यन्ते न तदा वैकृतस वन य। पूर्वं क्लप्त यत्तस्मिनॅश निपतद्यदा पुनरपूर्वेण कर्ता पच्यते तदा सवनयत्व प्रकृतिलिङ्गसंयुक्तं घर्मान्तरं विद्यमानमवबुद्ध प्राकृतं ‘ निराकराति । प्रकृतौ