पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । १११७ वेपपद्यते । नपुंसकलिङ्गस्य स्तोत्रवचनत्वात् । यस्त पुंल्लिङ्गप्रयेगः स्तोत्रे व चिदृश्यते, यथैकविंशः षाड- शीति, स गौण इति प्रतिपत्तव्यम् । इह वाक्यशेषे पुंल्लिङ्गः घोडशीौ प्रतौयते इति संस्था वचनः । अतिरात्रेण प्रजाकामम इति विस्पष्टमेव संस्थावचन त्वं न हि तत्र क्रियान्तरमुपात्तं यजिरपि च ण्यर्थाप- सर्जनत्वेन युतः केशेन प्रधानौकर्तव्यः । तस्माद्रावि मतौत्य यं समाप्तिः सा फलन संबध्यते । यदि च ग्र हणस्तव योः फलसं वन्धः स्यात्ततस्तयोः क्रियावादा जयपेक्षा नास्तीति स्वतन्त्रयोरेव प्रयोगः प्राप्नोति तत्र च प्रकरणमानप्रयोजनमुक्थ्यादिशब्दप्रयोगश्च न ज्ञा येत । तस्मादपि समाप्तयः फलवत्यः । कथं तु प्राक् क्रतुमंब धात्समाप्तित्वमिति। के चित्तावदाहुः सप्त सो ममंस्था अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडश्यति गत्रो वजपेयो तोर्याम इति स्मरणात्सो ममात्रस माप्तिवचनत्वे सिद्ध कर्मान्तराण्यनादृत्य समयागमा वे ऽपक्षिते प्रकरणात् जातिष्टोमस्याश्रयत्वसिद्धिरिति । अन्ये तु मन्यन्ते जाणोतिष्टोमस्य क्व चिदभ्यासविशेष स मायन्तरं विज्ञायते यदुत्पद्यमानमेवोक्थ्यादिव्यपदेशं ल- भते फलसंबन्धं च तत्र श्रुतिबलीयस्त्वात्प्रकरण लभ्यं क्र त्वर्थत्वं बाध्यते । यवाश्रयाश्रयिसंबन्धः सो ऽनुगुण- त्वादाश्रीयते । अपरं दर्शनम् उक्थ्यादिशब्दवाच्यं किमपि प्रथममेव फलेन संबद्धते किं पुनस्तदित्यपेक्षयां वचनान्तरेण जा तिष्टोमस्य समाप्यन्तरं विज्ञायते । यद्द ऽभ्यासवशेष ए बायं वचनान्तरात् जतिष्टोमस्यान्ते निविशमानः फ