पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । ११०७ त्कञ्चिद्दषः स्यात् । अत एवं वर्णयितव्यं सूवम शाखं लक्षणत्वान्नीवरत्वस्य कार्यापत्तिर्नास्ति ये तु म्रो हिध मीः प्रधन चोदनय स कल धम्मसंभवाच्च ब्रेझिचोदनया विकल श्रश्रितस् {yर्थान्तरवभाबान्न कार्यापन्नः । नियमार्थं गुणश्रुतिः ॥ ४० ॥ यद्यपि शखलक्षणत्वन्नीवाणि कार्यापतिन्न स्ति पूतीकानां तर्हि शाखल क्ष गत्वादनित्यत्वाच्च फ ल नमसवत्कार्यापत्तिप्रसङ्गः इति प्रश्नेऽभिधीयते । याग सधनतां कुर्यात्पूतीकानां यदि श्रुतिः । ततः स्यात्कार्यवर्तित्वं न त्वेवं सा प्रवर्तते ॥ संस नशे हि प्रतिनिध्यपक्षयां सत्यां पूतीका वि धीयन्ते न यागसाधनपेक्षयाम् । अतो ऽयं प्रतिनिधि नियम एव भवति यत्मकल संमधम्मसंभवे विकला न्सं मधर्मानुत्पादयेत्तत्पूतोकगतनिति । वक्ष्यति हि नियमार्थ: क्व चिद्विधिः । तन्नित्यं तच्चिकीर्षा हीfत च । अतश्च नैवात्र पूतौ कत्वं कर्माद्वै किं तर्हि सम धर्मोपलक्षणार्थं तेन श्रुतिलतणस्यापि पूर्वेणाविशिष्ट स्वमिति । तेने हपि तदेव चिरायाः प्रयोजनम् । अतश्च तदाश्रयस्य तदुइनपायझणकामैः प्रवर्तितव्यम् । अन्ये रूहुः सकल व्यक्तयश्रयिणो हि गुणकामा वैकल्यादिह न प्रवर्तन्ते । नित्यस्य हि कर्म वश्यं प्रक्रम त्या- न्तस्य च सर्वस्य वश्यस मापनीयत्व। किंचिद्धर्मवैकल्ये ऽप्यवैगुण्यभ्यनुज्ञा युज्यते यथा तु काम्यानां प्रतिनि धिभिः प्रक्रमो नास्ति तथा गुण या मैनें प्रवर्तितव्यम् । । यदि तु प्रक्रान्ते कस्मिंश्चिङ,णकामकल्पे द्रव्यनश सति