पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०६ तन्त्रवार्तिके । झलचमस स्थाः साधयिष्यन्ति । क्रतुसाधनत्वेन फल- चमसः प्रवर्तमान यएव तदङ्गपतनः त्वथन क्रि- यन्ते तानेव शक्नोति ग्रहीतं न फलार्थानतः सिद्ध तन्निवृत्तिरनेनैवहो ऽपि कत्तव्य इत्युक्तं भवति । समने ऽपि हि कर्मप्रकरणे द्रव्यसामान्यविध्यभावात्कर्याप तिपुरः सरं प्राप्नुवतः समपदस्य। शक्तेर्विक्रिया विज्ञायते । प्रतिनिधिश्च तद्वत् ॥ ३७ ॥ प्रतिनिधावयमेव न्यायः प्रप्नति । न तद्वत्प्रयोजनकत्वात् ॥ ३८॥ यदि नवागः स्तेनैव महिम्न कर्ममधनं भवे यस्ततः कार्यपत्या धभ: सवध्यरन् । न तु तत्र सा धनत्वे किं चित्प्रमाणमस्ति ये हि तवीहि धर्मः क fत पर दृश्यन्ते तदुपदिमया पुरूष. प्र वतमान ना न्त रोयकत्वान्नैवारत्वमुपादत्ते न कम्म दुतया । नहि धर्म: पुनर्वीहिशब्देन प्रयगत्र चदिता इति समा नविधानाः । न हि । नौवारेभ्यो नीहि बुद्धिर्यावर्त त इति बच्यति । समन्यं तच्चिकीर्षा हीति तनाह तद्देवास प्रवत्तते इति । अशास्त्रलक्षणत्वच ॥ ३१ ॥ अशस्त्रचोदितश्च प्रतिनिधिर थीक्रियते तस्मा दपि निष्प्रमाणकमस्य काय्यपन्नत्वमिति के चित् । न तु प्रतिनिधिरशास्त्रलक्षणः प्रध। न संमप्तिचोदितत्वात् । यदि व शास्त्र लक्षणः स्यन्नैव क्रियेस न च तदकरण