पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०८ तन्त्रघार्तिके । प्रतिनिधीयते ततस्तस्यावश्यसमापनयक्षद्विकारेण प्र तिनिधिना वा तुल्यं स मापनमित्यूझबूझवेव प्रयोजनम् संस्थास्त समानवधानाः प्रक रणाविशेषात् ॥४१॥ अनेकग्रह चमसया गाभ्यासात्मक शुतुःसंस्थो ज्यो तिष्टोमो अवधारितः .सर्वसंस्थासु तु ज्योतिष्टोमरूपम- नुस्यूतम् । यथैव देवदत्तस्य स्थानपवशनगमनशयन द्यवस्थाभेदे ऽपि देवदत्तत्वं नापैति तथा ज्योतिष्टोमा- त्मनः सं स्थान्तरोपजनपये तवं न। पैति । संस्थानां च विरोधादन्योन्यं समवेशो नास्ति ज्योतिष्टीमरूपं तु सर्वत्रावि विरुद्धमनुवर्तते । स च ज्योतिष्टोमः फलाय चोदितः ज्योतिष्टोमेन स्वर्गाकामो यजेतेति । तथो- क्थ्यादसं स्थानामपि पशका म उक्थ्यं य तैयादित्यादि फले विधानम् । तमेवंविधं ज्योतिष्टोमं प्रकृत्य दीक्ष णीयादयो धर्माः समाम्नातास्ते संदिह्यन्ते किं मर्चसं स्थज्योतिष्टोमंदंशेनामाता उत केवलाग्निष्टोमभस्यो हेशेनेति । न त्वयमुपन्यासो युक्तः न हि धर्मसंबन्धः वेलायामुद्दिश्यमानस्य ज्योतिष्मस्य का चित्संस्था वि शघणवेन धूयते । यद्यपि कथं चिच्छूयेत तथा ऽप्युद्-ि श्यमानविशेषणत्वान्न विवच्येत न चक्थ्यादिग्रहणां शेन ज्योतिष्टोमस्य ग्रह् कत्वं फल साधनभावाद्धि तत्त्रो क्थ्यादय एवेतिकर्तव्यतावन्तो भवन्ति ज्योतिष्टे। म स्त न शयवे नेपमीनभवन्न धर्ममग्रह ग योग्यो विज्ञ थते । अयं।fतष्टोमेन स्वर्गकाम इf । चैतद्दाय गतस्य १ विभागादिति७ क० पु० पी०।