पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
प्रथमाध्यायस्य द्वितीय: पाद ।


म्बन्धाविनाभावो न कल्प्यते। न किं चिच्छुतं दृष्टं वा नावकल्प
ते तस्मादीदृशं दृष्टान्तवचनं यद्यच्छूर्पमन्नकरणं तेन तेन
करूप्यं
जुद्दोतीति। तदेतद्विशेषदृष्टमनुमानम्। लोकेऽपि वणधूमदर्श
नातृणाग्रेिवानुमीयते नामिमाचम् । यथा च गमनं गोशब्द
व्युत्पत्तिनिमित्तत्वेनोपादीयमानं सास्रादिमत्सामान्यप्रत्ययो
तरकालं तङ्गतमेव निमित्तत्वं प्रतिपद्यते न गन्तुमात्रविषयमि
ति गोशब्दव्यवस्था तथा शूर्पगतान्नकरणहेत्वपदेशान्नान्यग
तेन तेन होतव्यं न दर्विपिठरादिग्रचणम् । यथा बल्नुवदुपधाते
ट्यो बलवदुपधमाता दछन्ति। तस्माद्यवस्था । यदि पुनः शूर्पग
तान्नकरणब्यतिरेकेण महासामान्यं विवच्ह्यते ततो यद्यङ्गद्दीतं
तस्य तस्य का चिदन्ननिमित्तता विद्यतत्यव्यवस्थितत्वाद्वी
माशिप्तद्रव्यमात्रानुवादः सन्ननथैको ऽन्नकरणशब्दस्तस्मादन्न
छेतुत्वेन स्तुतित्वमेव वरमिति ॥

तदथशास्त्रात ॥ ३९ ॥

दूचानर्थक्यश्रवणात्केचिदेवं सन्देहमुपन्यस्यन्ति किमर्थवन्ती
मन्त्रा उतानर्थका इति। तत्त्वयुक्तम्। स्पष्ट शब्दात्प्रतीतेऽर्थेना
नर्थक्यं चि शङ्कते। अप्रैौ दचति दृष्ट वा दग्धृत्वं किं विचार्य
ते । सर्वत्र हि कार्यदर्शनाच्छब्दानां शक्तयः कल्प्यन्ते । तचा
र्थप्रत्यायनं मन्त्रेष्वप्युश्चार्यमाणेघूपलभ्यते । न चाविशिष्टस्तुवा
क्यार्थ इत्येवमादिप्रतिज्ञामाचसाध्योत्तराः पूर्वपक्षा भवन्ति। त
खाद्युक्तो यमुपन्यास इति मत्वाह । किं विवक्षितवचना मन्त्रा