पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
तन्त्रवार्तिके ।


या वा मुख्यत्वं न्यूनानुपादानाद्वा सामान्यतः प्रवृत्तस्य सर्वप्र
छष्टगामित्वमबुद्वैौ सत्यां गौणता। भवतखपूर्वविधानादत्य
न्तसाधकतमत्ववर्त्तमानत्वयोः क्रियां प्रत्युपादानान्नापेक्षा
गैौणत्वयोर्निमित्तंनास्तीत्यतिशः स्यादित्यसमानम् ।

मान्यादिति चेदव्यवस्था वि

घाना स्यात् ।। ३० ।।

अभ्युपेत्य वादो ऽयम् । यद्यपि हेतुविधानं तथापि न दर्वि
पिठरादेः प्रसङ्गः। कुतः शूर्प हि विधायान्नकरणं तुरुच्यते ।
सेो ऽपि च न लोके प्रसिद्धः शव्दमेव दृष्टान्तवाचिनमनुमाय
साधयितव्यः। तदनुमाने च श्रुतचेतुत्वान्यथानुपपत्तिः प्रमाणं
सा च यावत्यव इतत्वमपपन्नं ततो ऽधिककल्पनायै न प्रभव
ति । शूर्ये च चोमसम्बन्धित्वेन प्रतिज्ञाते ऽन्यधर्मस्राचेतुत्वा
दश्यं तङ्गतमेवान्नकरणत्वं वक्तव्यम् । संनिधेश्च तवदछिन्न
सेवङ्गम्यते । लोके ऽपि च यं धर्मिणं प्रतिज्ञाय यो तुरुपदि
श्यत स प्रथमं तावत्तङ्गतविशेषात्मनैव प्रतीयते । तदात्मकस्य
तु साध्याँशानुगमाभावात्सामान्यमावं विवक्षितमिति दृष्टान्त
प्रयोगवेलायामेवावधार्यते वेदहवनां पुनर्न सामान्यात्मना सा
धसम्बन्धी ऽवगतो न विशेषात्मना सो ऽधनैवार्थापत्या करूप
नीयः। तत्र विशेषस्योपादानात्सामान्याप्रसिद्धेश्व तत्परित्याग
निमित्तस्यासम्भवादुपात्तविशेषमात्रेापसंधतान्यथानुपपत्तिस्त
ङ्गतमेव दृष्टान्तवचनं कल्पयति । तदकल्पने छि छेतुनिद्देशः
श्रुती विरुध्यते। यदि तु दर्विपिठरादिगतान्नकरणत्वोमस्