पृष्ठम्:तन्त्रवार्तिकम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
तन्त्रवर्तिके ।


उताविवक्षितवचना इति । नन्वनेनैव तुनेदमपि न विचारणी
यम् । नेष दोषः । अर्थवतामपि वाक्यानां विध्यदर्शनात् । उ
चारणार्थप्रत्यायने ह्याविनाभूते तत्रान्यतरविवक्षया प्रयुज्यमा
ने ऽपि किं चिन्नान्तरीयकं भवति । यद्यर्थप्रत्यायनं विवच्यते त
दोञ्चारणमर्थादथोचारणविवशा ततोऽर्थप्रत्यायनमनुषङ्गात्।
यथा जपेषु विषविद्यासु चेत्यति विचारावसरः। कथं पुनरस्य
प्रमाणलक्षणेन सम्बन्धः । पूर्वमेवोक्तमेतत् । यथाम्नायस्य क्रिया
र्थत्वादित्यमेवात्र पूर्वपक्ष इति तदुत्तरेणैव च निराकाङ्कत्वान्न
पुनरभिहितम्। एवं हि मन्यते यच सोऽरोदीदित्येवमादेः कथं
एव चिन्तनीय इति । तत्र विधिस्तुतित्वे तावत्खयमेव निराकरि
ष्यति अविधिस्रुरूपत्वात् । प्रदेशान्तरविहितस्तुत्यसम्भवाञ्चाप
रिशषात्खरुपप्रयोगे सत्यथेचारणयोः किं विवक्षितमिति वि
चार्यते । सामसु तु वाचकत्वाभावादात्मप्रयोगमात्राशराभिव्य
क्तिपरत्वगतसन्देहः। कथं पुनः पूर्वपशवादिनः श्रुत्वसंयुक्ता
नां कषां चिन्मन्त्राणां प्रयोगसिद्धिः । केचिदाङ्गः। श्रप्रयोगार्थ
मेवासावविवशितार्थत्वे यतते । न ह्यनाश्रितार्थान्मन्त्रान् कश्चि
दपि प्रयुङ्ग । अतो यच किमुचारणमात्रेणोपकुर्वन्तीति स्-ि
द्ववत्प्रयोगाभिधानं नेतदञ्जसैव द्रष्टव्यम्। अयं हि तत्र दुष्टोऽ
भिप्रायः । यदि नामोच्चारणमात्रोपकारं वच्यति । तच शच्या
स्यस्याप्रयोगं वक्तमिति । यदपि प्रयोजनकथने बर्देिवसदनं
दामीत्ययं बर्लिवनात्प्रचायते तदन्न प्रकारेण प्रयोगप्रचाव
नमेव द्रष्टव्यम्। अथ वा याज्ञिकदर्शनेनाविगानाप्रयोगसिद्वि
मविचार्येतरो विचारः । किमर्थं तु याज्ञिकप्रसिद्विरुपेशिता य