तृतीयाध्यायस्य षष्ठः पादः ।
१०९३
वमप्रजायमान: कर्तजनमवधुग्घते तेन पशुकी
तनं तावदेवमर्थं न ° विधानार्थमिति गम्यते । स ।
ऽपि निन्दा परतः प्रश्नशेषत्वेन नीता । तदेभिः पशभिः
सवनयसमाख्यतैकथं सवननि परामन्ति कर्तव्या
नौति सो ऽपि प्रति प्रश्ररूपविध्यन्तर शेषस्त्रं प्रतिपद्यते
वपया प्रातःसवने चरन्तौति । तस्म। दतद्गुणार्थेयं पुनः
श्रुतिन्न च स प्रकरण बुद्धिं करोतीति । किं पुनस्तच्च श्र
स्त्रनमिति प्राश्विन ग्रह ण नन्तर्यगुणार्थत्वात्तदपि नोत्प
त्तिममथमिति मन्यते । भाष्यकारण केवलस्याग्नेयस्य
श्ख ग्रस्नानं दर्शितं नेतरेषां तत्व के चिदाहुः । प्रदर्श
नर्थत्वादस्य नेयग्रहणमविवक्षितत्वात्सर्वार्थमिति मन्यन्
मनेनति । वाक्यान्तरार्थयंप्रणि ट्रष्टव्यानीयपरे । स
वेंथा तु केवलाग्नेयप्रदर्शनमेवोपयुज्यते । यद्यपि ह्य न्द्र
ग्नादीन मोपवमध्यएवोत्पत्तिस्तथा पि तेषामनित्य
सरभस्यार्थत्वान्नैव शक्तिर्नित्यवदानतपशधर्मान् ग्र
शीघ्रमित्यग्नी षोमीयस्थानमेव बलीयः स्यात् । यस्तु नि-
यत्वन हंगासमधस्तस्य प्रकरणभाव उक्त एव । त-
स्मन्न सवनयार्थं इति ।
तेनोत्कष्टस्य कालविधिरिति
चेत् ॥२१॥
दनीं कतरत्स वनीयानामुत्पत्तिवाक्यमित्येत-
त्परिज्ञानाधीना धिकरणसिद्धिः । तत्र पूर्वपक्षबाद
आहेति चेत्स वनीयप्रकरणभावं मन्यसे तदयु तम । कुतः
सवनीयान्पुत्पाद्य वपामुरुकृष्य वाक्यतः ।
तत्राय नियमे प्राप्ते तद्विशेषो विधीयते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
