१२९४
नमtतकं ।
८
०९
वपया प्रातःसवने प्रचरन्तीति अननैव वचनेनरकटे
प्रधाने प्रधानदेशत्वादङ्गानामुपाकरणादिष्वप्युरकूटेषु
काल नियमे प्रश्ने सत्यश्विनग्रहणानन्तर्यं विधीयते ।
तेन तदेव गुणार्थं श्रवणमितरथा हि वाक्यं भिद्यत । प
रियाणपाकरणयोः कालविधनह्यदेवता युक्तस्य च
यागस्य विध: । ननु च ति देशप्राप्तमेव परिव्याणं त
स्मिन्नेव काले यागे विधीयमाने ऽनुद्यत । सत्यमतिदे-
शेन प्राप्तं न तु तदिदानीं क्रियते यूपसाधरण्येन तत्क
स्त्विरयेत्रमग्नीषोमौय काल कृता।दवोपकरसिद्धेः। एवं
तर्हि साधारराय देव प्राप्तं विद्यमान मन्वेत न शक्यं त
दनुवादितुमप्रत्यभिज्ञानात् । तन्नमन्यंत: प्रप्तमनूद्यते
यत्तद्येण प्रतं प्रत्यभिज्ञायते । न च पूर्वार्धे कृतस्य
खिनग्र ४ोत्तरकालं वर्तमानत्वेन नुवादो भवति ।
नहि तदा ऽसौ परिव्ययति । न च पूर्वकृतस्य पर्यग्निकृ
तादिशब्दवदीदृशेन शब्देननु वदः पूर्वोत्तरकाल क
ऑवधिद्वयपरिच्छिनत्वात् । एवं सड् स्वच्छत्प्रप्त-
मन द्यतां स आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य ययं परि
व्ययतीति । तदपि नास्ति प्रत्यभिज्ञानभावादेव । यः
देप्तप्राकृतं सवनयपरिव्या) मे तस्य शुद्धस्य श्रव णद्
शनयश्च प्रकतपरिव्या गनिवन्धनत्वाद्य न केन चिह्न
सःप्रधतिना करणे सति त्रिष्वनुवदो न प्राप्नोति
तत्रानेकार्थविधनादयभेदः । तद। चैवं भाष्यग्रन्थः। इ
तरथा हि परिव्यागम्य किं चिदिधौथत यत्संबन्धितेनो
पातं त्विदृ द्यं कालो बिधयेतोपाकरणस्य चेयु पाकर
णकालो द्व्यदेवताविशिष्टं च कर्म विधीयेतेत्यर्थः। तस्य
दश गुयार्थत्वादस्ति पूर्वेद्युः सवनौयगt प्रकरणमिति ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
