१०९२
तभाषार्तिक ।
णमासप्रकृतित्वं भवेत् । यो हि प्रकृतिभूतः पझानां च
दर्शपूर्णमासविकारी भवति इतरे तु प्राणिद्ध्यकत्वसा
मान्यात्तद्विकारास्तत्र किं सवनीयाद्यात्ततः ससृप्यद्
रप्रभवेनातिदेशेनानीषोमीयो यद्वत्यथोपदेशगन्धेन
केन चिदित्युपदेशान्तर्गतत्वक्रमेण विनियोगो युक्तः
षद्विविधोपदेशप्रत्यस्तमये ह्यतिदेशः कल्प्यते । तस्माद्यवै
वान्यत्रोपदेशातिदेशtभ्यां प्रकृति विकृत्यर्थवं यागगतम्य
व्यापारस्य तथैवेह स्थानप्रकर गाभ्यामुभया र्थत्वमन्त्र
न्ध्यायास्तु सर्वोपदेशाभावादतिदेशेनैव प्राप्तिर्भविष्यति ।
तस्मादनुपालम्भः स्वस्य ।
श्खस्त्वेकेषां तत्र प्राक् श्रुति
ऍ णाणें ॥ २० ॥
यदुक्तं स्यानादग्नीषोमीयार्थी इयेतद् यमः
यतु प्रकरणात्सवनीयार्था इत्येतन्न मृष्यामहे कुतः।
गुणाथपवसथ्ये ऽहि सवनयपुनःश्रुतिः।
उत्पत्तिः प्रक्रिया चैषामाविनग्रहणसरा ॥
आखिनं ग्रहं गृहीत्वा त्रिवृता ययं परिवयाग्नेयं
सवनीयं पशमुपाकरोतीति हि सवनीयानामुत्पत्तिः ।
श्ख इति चौपवसथ्ये ऽहनि स्थितः सुत्यां ब्रवीति कः पु
नर्गुण इति स्ववाघये संयोगाभावात्पृच्छति । तह्यति ।
सर्वान्सवनीयाननुक्रम्य निन्दां श्रूयते । यथा वै मय
इति । यथा वै किल मस्यो जल विचरन् प्र-
नवधारितगति: प्र क्षक कनमवधुमुते किमितो गतः
किमसुत इति एवमेवैते पशवः क क्रियन्तामि ये
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
