पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८८ तन्त्रवार्तिके । श्राशङ्कशेषद्योत्तरणाधिकरणेन व्याचर्यते । तासामग्निः प्रकृतितः प्रयाज वत्स्यात् ॥१६ तस्यां तु स्यात्प्रयाजवदित्येतदधिकरणन्यायेन पवमानहविःसंस्कृताग्निमाध्यत्वं तासामस्ति नास्तति विचर : । तत्रेष्टिषु दर्शपूर्णमासयोः प्रवृत्तिरित्येवं पव- मानष्टनां दर्शपूर्णमामप्रकतित्वे सिद्धे यथै व प्रयाजा- दीन्यतिदिश्यन्त तथ च पवमानेष्टसंस्कृताग्निवर्तित्व मपि । ननु च हवनीयादयः सर्वकर्मणां प्रत्यक्षश्रुत ए वङगत्वं प्रतिपद्यन्त इति न वक्तव्यं प्रकृतित इति । नैष दोषः । यत्रैव प्रत्यक्ष श्रेयां जुहोतिस्तत्रप्रकतिसमका- लमा हवनयसंबन्ध। ऽवकल्पते यत्र पुनर्द्रव्यदेवतासंब- न्धाद्यजमाने कल्पिते चतुरवत्त जुहोतीति प्रकतितो होमः प्राप्नोति तत्र ह्रस्य प्राकृतत्वादाहवनयेनापि प्रकतित एव भवितव्यमतः साध तं प्रकतित इति । ननु याः संस्कागथ क्रियन्ते तातसमप्यन्याः प्रस्रवन्ति तसमष्यन्या इत्यनवस्य प्राप्नोति । नष दषः सवन वथनां सामथ्र्येन व्यवस्थानात् । यावत्यो ह्यग्निकालं पौर्णमास्यमावास्यादि नातिक्रामन्ति तावत्यः क रिथ्यन्ते । न वा तासां तदर्थत्वात् ॥१७॥ यन्नम प्रयाजादि प्रक,तेरङ्गं भवति तदति दिश्यते । न तु पवमानेष्टयः कर्माङ्गमित्याधानन्यायेन