पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । १०८७ दग्न्यर्थमेव । ते त्वग्नयश्च स्वकालत्वादित्यनेन सर्वार्था भविष्यन्तीति तद्रेण सर्वार्थत्वमित्युच्यते । स्वकाल वादित्यपि स्वातन्त्र्याननादित्यर्थः । यत्वितरानरभ्यः वादवदिति तत्रभिधीयते । सिङ डगत्वे ततस्तेषां किमर्थत्वं विचरितम् । न तु कर्म ड्गभावे हि प्रमाणु किं चिदस्ति ते ॥ खदिरत्वादीनि सुबादिभिः संयुक्तान्यपि तत्व पप्रयुक्तत्वं न प्रतिपद्यन्ते स्नुवादिशब्दानामाकृतिवचन वह्नाि पि खदिरत्वादिभिरुपपत्त श्च खदिरो पि हि तदाकारयुक्तः भुवशब्दवाच्यो भवत्येव । तत्र प्राक्क मथवान्न जातिनियमस्य प्रयोजनमस्तीति यक्तां स्व रूपातिलङ्घनम् । इह त्वा हवनौयादिशब्दानां संस्का रनिमित्तत्वान्नधानदिन प्रहृत्तिरुपलभ्यतइति शब्द प्रवृत्तिनिमित्तत्वेनैवार्थवत्ता विज्ञायते । यत्तु तेन वि- ना ऽपि कर्माण्यविगुणन्येव भवेयुरिति । नैव तदभा वन तत्कृतं बैगुण्यं भवति किं तहवनीयाद्यसम्भव- कृतं यदि द्याधानमकुर्वतस्तावन्मात्रमेव न स्यात्ततो नैत्र वैगुण्यं भवेत्तदभावे त्वाहवनौयादयो ऽपि न भव न्ति । ते चेकान्तेन कर्मणामड्गमतस्तकता वैगण्य प्रसक्तिः । यदि चाग्निमात्रेण कर्माणि संबध्येरंस्ततस्त स्वरूपस्यान्तरेणापि आधानं निष्पत्तेरतत्प्रयुक्तता भ वेत् । यदाहवनीये जुह्वतत्येवमादिचदनर्थ: पुनर्न कदा चिदधानमन्तरेण संभाव्यते । तेन कर्माणि कु वंत तद्यवश्य कर्तव्यम् । तदन्यथ म् । यत्तु द्र व्यस्याकर्म कालनिष्पत्तेरिति स कृत्वा चिन्तेति तत्रैव बच्यते । एतेन पवमानेष्टीनमप्यन्यथ त्वं व्याख्यातम् ।