पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य पष्ठः पादः । १९८९ साधितम् । भ्रतो रूपं वा शेषभूतत्वादित्याहवनीयादि- स्वरूपमतिदिश्यते नेष्टयः । आरम्भणीया त्वङगमिति कुषा धिकरणान्तरमारप्स्यते । तदीयश्चैष न्यायो त्रा पि भविष्यति । सत्यपि चङगत्वे यावन्न विधीयन्ते ता वनैवेष्टयः प्रक तौ दृश्यन्ते यावच्च कि केन कथभावै- स्त द्वना न पूयते तावद्विधिने प्रवर्तते । तेन पवमा नेट्रिहितायां प्रकृतौ ताभिरितिकर्तव्यता गृह्यमाणा तद्यतिरिक्त वाक्यविहितैव केवला ग्रचेतुं शक्यते । अन्यथा छ कस्मिन्वाको विहितवदपक्ष णमविहितवच्च विधान मिति स्वझ विप्रतिषेधः स्यात्तस्याद्या दृगाह बनयः प्रा यपवमानेष्टभ्यस्तादृगेव तासां प्राप्त इति निष्पन्नस्याह वनोयस्य प्रयोजनमपक्षमाणस्योपदेशेनातिदेशेन व ज्वं शक्यं कलायितुम् । एतास्तु तन्निष्पत्त्यर्था एवेति न तत्कतमुपकारमपेक्षन्ते न चनपेक्षितसुपदेष्टमति- देष्टुं वा शक्यते । तस्मादाधानमात्रसंस्कृतेनग्निना सं बह्व्या इति सिद्धम् । तुल्यः सर्वेषां पशुविधिः प्रकर णाविशेषात् ॥ १८ ॥ इदानीं स्थनस्य प्रकरणेन सह पूर्वंश्च विरोधा विरोधौ चिन्त्येते । उयोतिष्टोमे ऽग्निष्टोमसंस्थे त्रय पशव प्र स्नाताः अनीषोमयः सवनयो हनुबन्ध्यश्चेति । ते सर्वे कथंभवैडूम्मानपेक्षन्ते । तथौपवसथ्ये ऽहनि श्र ग्नीषोमीयप्रणयनत्तरकालमुपाकरणाद्यः पशधर्माः पठ्यन्ते तेषु चतुर्धा संदेष्टः । किं बयणामपि पश्तूनाः १३७