१०८६
तन्त्रघातिके ।
तेत्येतानि वचनान्यनर्थकानि भवेयुस्तस्मात्सर्वार्थत्वमिति ।
न त्वेतद्युक्तम् । न ह्यधानस्य प्रकृत्य विकृत्या व सं
बन्धे किं चित्प्रमाणमस्ति प्रकरणे सति यत्पवमानेष्टयें
न जातं तद्दिनैब श्रुत्यादिषट्केनान्यकर्मार्थ भविष्यतीति
कुत एतत् । नन्वेवं सति पूर्वाधिकरणेनैव गतमेतत् ।
सत्यं गच्छेद्यदि पवमानेष्टवद्दर्शपूर्णमासादीन्यपि नि
रुफलानि भवेयुः । तेषां तु फलवत्त्वाङ्गणानां च परा
थत्वादित्येष न्यायो नास्तीति शक्यमग्निद्वारेण क
मङ्गत्वं कल्पयितं निष्फलस्याधनस्यावश्यकल्पनये
प्रयोजने ऽग्निद्वारेण खदिरत्वादिवत्कम्मर्थत्वमापद्य
ते । शक्नुवन्ति हि प्रयोगमध्यस्था वन्द्यः कर्माण्युप
स्थापपितुम् । यथैव प्रोक्षणादोनां ब्रह्मादिस्वरूपसति
क्रम्य खादित्वादिनां च खुवादिखपं कमी पूर्वप्रयु
तत्वं कल्पितं तथा ऽऽधानस्यापि अग्निस्वरूपातिक्रमेण
कल्पयितव्य यदि चाग्निस्वरूपमात्रप्रयुतमेवाधानं
भवेत्ततः कर्मण्यनाहितेनप्यग्निना सिध्येयुः । तैश्च पु-
रुषस्य सगुणेः कार्यं नग्निभि: । तेनावश्यं भाविनि
कर्म संबन्धे प्रकृत्यर्थत्वमद्रुितत्वदुपन्यस्तम् । यत्तु स्व
कालत्वं तदुपदेशातिदेशप्राप्तस्य यूपच्छेदनवत्प्रयोगस-
धारण्यार्थमिति न सर्वार्थत्वं गमयति । यदपि वसन्त
दिग्रहणं तदयप्राप्तविषयमथवद्भविष्यति । न हि दर्श
पूणमास यस्याधानस्य वसन्तकालत्वं प्राप्तं प्रत्यङ्गमासं
प्रयोगप्रमत । नाप्यग्निहोत्रेतरदर्विहोमार्थस्य पौर्णमा-
स्यमावास्याकाल प्रप्तिः । न च प्रयोगसाधारण्यं स्व काल
वचनादृते सिडनीति नानर्थकत्वमत एवं व्याचष्टे । न
कस्य चित्कर्मणो ऽङ्गमाधानं किं तर्हि द्वितीयासंयोगा
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
