पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८९५ तृतीयाध्यायस्य षष्ठः पादः । थमिति गम्येत वाक्यसंयोगात्त, द्वितीयानिर्दिष्टाग्निसं- स्कारार्थमेतदेवं च सति यद्यग्नयः पवमानेष्टयं भवे युस्ततस्तद्रेणाधानमपि तदर्थं भवेत् । तास्त निष्फ- लत्वादन्यथां इत्युक्त मतश्च गुणानां च परार्थत्वादि- त्यनेनैव परस्परानङ्गवं न हि द्वितीयश्रुतिः प्र करणेन बाध्यते । लिङ्गदर्शनाच्च ॥ १३ ॥ तेनैवं पुनर्नवं करोतीति चाग्निसंस्कारार्थेत दर्शयति । तत्प्रत्यथ यथा ऽयं ऽनार न्यवादाः १४ ॥ सिद्धे ऽनारभ्यवाद खादिरत्यादिवदेव प्रत्य `त्वमग्निवरेण प्रकृत्यनुप्रवेशात् । सवथ वा ऽऽधानस्य स्वकाल त्वात् ॥ १५ ॥ सूत्र तावदियं बुद्धिर्भवति यदि प्रकृतिकाल श्र धनं क्रियेत ततः प्रकृत्यर्थं भवेत्स्वकाले तु वसन्तादौ क्रियमाणमगृह्यमाणविशेषत्वात्सर्वार्थ विज्ञायते । तथा चानुष्ठानसाधारण्यमस्यैकादशे वक्ष्यति द्रव्यस्य कर्म कल नि ष्यत्तेः प्रयोगः सवर्थ थः स्यादिति । प्रकृत्यर्थत्वे च दशपूर्णमासज्योतिष्टोमर्थमेतद् भवेत् । तत्र च प्रधानवशवत्तित्वाद्वसन्ते पुणमास्य मावास्ययश्च क्रियेत तथा च सति वसन्ते पौर्णमास्याममावास्यायामाद्धी ०