पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८६ तम्घार्तिके । स्श्चासौ नेतरत् दूरे चासौ पुरुषार्थस्य गोदोहनं तु सं निकृष्टार्थ परूषार्थं च सर्वशास्त्र प्रवृत्तिः । यश्च त दथ्यतादयेततो विशेषो नासौ तन्वमिति वक्ष्य ति र्थस्याविकृतत्वादिति । मन्दो ह्यघ विशेषः क्रत्वर्थेनैव क्रत्वर्था विशेषादिविहितेन बाधितव्यो नान्या र्थेनेति । तेनोभयो: सन्निधिवशात्परस्परशक्तिविलो- पान्नियमः । प्रणयमस्यायत्यत्र प्रयोगे मिड त्मकस्य स्वसाधनोपसंहारशक्तिलोपः गोदोहनस्यापि प्रणाय- नान्तरकल्पन। शक्तिविघात । पशकामप्रयोगव्यतिरि तेष्वेव चममस्य शास्त्रीयत्वं तस्मात्तद्दि करो गोदो हनम् । यथा तु विकृतौ चमस एव भविष्यति तथा ऽष्टमे वच्यति निवृत्तिर्वा कर्मभेदादिति । तेन प्रकृता- वेवेत झिकर कमिति । इष्टथमग्न्याधयं प्रकरणात् ॥११॥ श्रनारभ्यवादप्रस्तावनाग्न्याधयस्य प्रथमं तावद नारभ्यवादत्वमेव प्रतिपाद्यते प्रकरणेन तावत्पवमाने यत्व प्राभाति । ष्ठया तु शङन्यथात्वमतः प्रकरण बिशेषद तद्युक्तस्य संस्कारो द्रव्यवदिति इष्टयर्थाग्नि सं स्कारत्वात् श्रुतिवाक्यप्रकरणैरविरूद्ध रिष्टपथग्न्यर्थ त्वमवधायते । शुद्धान्यथत्वे च निष्प्रयजनत्वात्तद्वर्णे वाग्न्याधानग्रहणसमये तस्मदिष्टग्रथं सामान्याभिधा नम् । अपि च प्रकरणादेव पवमानेष्टविषयं द्रष्टव्यम् । न वा तासान्तदर्थत्वात् ॥ १२॥ यद्यारादुपकारकमाधानं भवेत्सतः प्रकरणादिथ्य