पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । १०८३ अन्यार्थगुणसिधे तु कार्यं स्य स्वगुणेन किम् ॥ हवि:संयवनार्थानामपां प्रणयनं हि यत् । तद् गृहीत्वा गुणः कार्यः प्रयुक्तं न क्रियान्तरम ॥ ततश्चास्य प्रयोगस्य नेवॐ चमसो मतः । तदग्रहे कुतो ऽथन वंगुण्येन क्रियेत सः ॥ तेन प्रणयनध्यासः क्रत्वर्थो ऽपि न विद्यते । निष्फलत्वदतो वा।धः प्रयोगात्कर्मग: सकृत् ॥ तथा प्रणयनमपि निवत्यमानमेव गोदोहनस्यययत्वं प्रतिपद्यते नान्यथेति । पशुकामप्रयोगे ऽन्यार्थेन सता गो दोहनेन निर्वर्तितत्वान्न चमसमुपसंगृह्णति कार्यार्थं हि सर्वत्र साधनग्रहगम् न स्वरूपमात्रसम्भावना थैम्। तत्र यथैत्र प्रसङ्गल क्षणेन्यायैरेवाङ्ग रूपक्रियामाणाः पशपुरो डशनयो न स्वङ्गान्यपसङ हन्ति । न तदन्य किंचिद्द गण्यं भवति तथा त्र चमस हून्या नेति ट्र ष्टव्यम् । उत्पत्तिप्रप्तमपि विध्यनुपसंगृहीतं नैबी भ वति न चानङ्गमहतो दोषः । सुतरां वा न तङ्गहणे वैगुण्यप्रसङ्गो न च सिद्धस्य प्रधानस्य प्रणयनस्य गुणनु रोधेनवृत्तिः न चैकान्तेन चमसः प्रणयन स्याङ्गम् । न चात्र चमसेन कृते गोदोहनेन पुनः करणमाशाते । किं तर्हि गोदोहनेन कृते चमससंपादनार्थं पृथक्कर ण शङ्कत। कथं पुनर्गादोहनप्राप्तिर्बलयसौ न चमसप्रा प्तिरिति । तदच्यते । विशेषविहितं ह तत्प्रांते चानघकशकम् । पुरूषार्थसमीप च चमसं तेन बाधते । प्रयोगमा हि चम सो गोदोहनं विशेष पूर्वप्राप्त श्चासौ तदवधेन लब्धात्मा नेवं गोदोहनं सावकाश-