पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
तन्त्रवार्तिके ।


द्वान्नकरणत्वादित्येष कर्त्तव्य इत्यनेनापेशितत्वाज्ञशणयैतत्प्रति
पादयति प्रशस्तत्वादिति । अथ वान्तःकरणत्वादिति श्रतिवृत्त
मेव। तत्र यथाश्रुतं विद्युद्देशे तुतामप्रतिपद्यमानं तदनन्तरा
काङ्गितार्थेपसुतक्षेत्वपेक्षाप्राशाख्यचेतुरवधार्यते अन्नकरणत्वात्प्र
शस्त इति । कल्पनाइये ऽपि च लोकप्रसिद्ददृष्टान्तलाभान्नाश्रु
तद्वाक्यानुमानप्रसङ्गो भविष्यति सिद्धं चि प्रशस्तानां कर्त्तव्य
त्वमन्तःकरणानां च प्रशस्तत्वमिति । अचोदना च तस्येति व्या
ख्यान्तरम्। तव हि यद्यदन्नकरणं तच्चोद्यते न च दर्विपिठरा
दीनां करणता साधकतमस्य पाकादेः करणत्वात् । एवं चोत्त
रमत्रमापतति ।

व्यर्थे स्नुतिरन्याय्येति चेत् ॥ २८ ॥

यत्पनः शूपं ऽप्यन्नकरणत्वानुपपत्तेः स्तुतिर्न प्राप्तोतीत्युक्त
किं तत्राभिधीयते

अंर्थस्तुविधिशेषत्वाद्यथा लोके ॥२९॥

अम्झत्यक्षे ऽशेस्ति स्तुत्यालम्बनमन्नकरणत्वं नाम वाक्यशे
षो हि भवन्पारतन्याणत्वाद्यपि प्रतिपद्यते तदा च विधेया
न्तरवशादवश्यमनुवाटेन भवितव्यमनुवादच यथाविज्ञातस्य
भवत्यतः शब्दनवाभ्यनुज्ञात यादृश वयमत्रकरणत्व भूप प
श्यामस्तादृशमिटं सद्दीत्यंतइति । अनेन वक्र्तमानापटेशी व्या
ख्यातः । तत्रापि हि कृतं वा करिष्यमाणं वा स्तोतं क्रियत
इत्युच्यते । कथं स्तुतिः सर्वलोकस्य भूतभविष्यट्नादरेण वर्त्त
मानोपकारानुरागाद् वर्त्तमानालोचनेनैव च कालान्तरेऽपि
तच प्रीतिरिति क्रियतएवानेनान्नमित्युच्यते। अथ वान्नक्रिया