पृष्ठम्:तन्त्रवार्तिकम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
प्रथमाध्यायस्य द्वितीय: पाद ।


त्साधकतमत्वेन विवक्षितुम् । अथ वार्थवत्त्वं करणविभक्तिनिद्दे
शालम्बनमुपपत्त्या पुनर्वर्त्तमानान्नक्रियस्य चेतुत्वाभिधानात्ता
दृशस्य होमं प्रत्यनपपत्त्या शाङ्कयोपपत्तिं वदति, शक्यते च तेने
ति । तत्र चोदयति । एतद्वि क्रियतइत्युच्यते तत्कथं शक्यतद्
त्यभिधीयते । वर्त्तमानक्रियस्यासम्भवादित्युत्तरम् । यदा खय
मैवाशङ्क परिहरति। यदि च न दर्विपिठरादीत्युभयोः पराम
शः साधकतमत्ववर्तमानत्वे चेत्तच न विद्यते शुष्पे ऽपि तथैवेति
स्तुतिर्न स्यात् । तेन यथा तव स्तुत्यर्थः कथं चिद्विद्यते तथा मम
क्षेत्वर्थ इत्यविशेषः। तैौ च श्रुतिरित्याद्यसम्बद्ववाक्यसम्बन्धि
दोषादन्ते द्रष्टव्यम् । स्तुतैौ लक्षणेत्यन्नकरणत्वेन सर्वजनाभि
मतेन प्राशस्यं लच्यते। शूर्पणेति चास्मिन्पक्षे नित्यानुवादोऽत्र
तावदर्थवादात्प्रयोजनवत्तरत्वमुपपत्तिरित्यप्रसिदं सम्बन्धेऽपि
काल्पनिकवाक्याश्रयणात् तस्माद्धेतुः ।
प्रपेणोति तावत्करणविभक्तिश्रुत्वैवावरुद्धेो होमो नानुमा
निकैर्दर्विपिठरादिभिः सच बाधविकल्पसमुचयान्प्रतिपद्यते ।
होमश्च तेन निराकाङ्गीभूतो नान्यत्प्रार्थयते । अनुत्थितायामेव
च दर्विपिठरादिश्रुतैौ शूर्प प्राप्नुवत् श्रुत्वनुमानं प्रतिबभ्राति । ते
न ब्रवीत्यचोदना च तस्येति । हेत्वपटेशस्य स्तुत्यैवोपपद्यमान
सन्नाश्रुतदृष्टान्तकल्पनायै प्रभवति । शूर्पश्रुतिद्य विद्युद्देशपाति
न्यनन्यप्रयोजना विक्रमाथ् च सती परित्यक्तुं न यज्यते । तस्माद्य