पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः। १०६१ प्रसिद्धिमनेि कृत्य गन्यस्यापनये अन्यस्यापनय इत्ये- तावता पूर्वमुदाहृतम् इदानीं तु ब्रवोति प्रवत्तन्वत्र वरस्यानपायः। याव्यान्तरार्थं प्रदृप्तवदित्यभिप्रायस्तेन यजमानो ऽपि यदि यच्यति यदि च प्रेष्यति तथा ऽपौतरार्थ भवितव्यमेव प्रवरणेन । एतावता तु वैष स्यं यदसौ न वषट्कारभक्षवदेतद्याणानुसारं प्रति- पद्यसति । फलचमसो नैमित्तिको भक्ष विकारः श्रुतिसंयोगात् ॥४७॥ यो ऽयं आोतिष्टोमे राधान्येन वेश्येन च निमितेन नैमित्तिकः फलचमसः पूयते न्यग्रोधस्तिभौर्यग्रोधाडुरा- न्यग्रोधफलनि वा ता: संपिष्य दधन्युन्मृज तमच्चै भलं प्रयच्छेत् इति श्रूयते स किं भक्षविकार उतेजा विकार इति संदेहे विभक्षयिषे दिति श्रुतिसंयोगस मिति प्रकृतग्राद्विश्रुतिसंयोगात् पुनरपि भक्षश्रुतिसं योगात् आनन्तर्यस्मृतेः समनवाक्योपादानाच्च भक्षी भूत्या तत्समानस्थानं भक्षगतमेव सोमं विकुर्यात् न यागगतम् । न चान्यत्र श्रुतमन्यविषयस्य बाधने समर्थ यागसंबन्धश्चास्य प्रकरणान्नियते । तच्च दुर्बलमेवं चोत्पतिवाक्य शिष्टः सोमं यागादर्थकर्म ण न निवर्ति ज्यते । प्रतिपत्तिबाधं तु विना अपि तावच्या मन्दो ऽपराधः किमुत श्रुतावेव सत्यां तस्य विकारः । इज्याविकारो वा संस्कारस्य त दर्थत्वात्॥ ४८ ॥