पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६२ तम्घार्तिके । लि ब्रदर्शनेन ताव झष्यकार उपक्रमते । सति हि ज।घि कारन्वे सौमिकभत संबन्धो बस्छ लभ्यते । ततश्च तत्स्थानपल्या निराकृतवत् न गिरागिरेति ब्रूयादि तिवन सममित्यनुवादः सेत्स्यति लिङ्गन्त्वे तन्नास त्यां यगसंबन्धप्राप्तौ साधकमिति मन्यमान प्राह कथमस ति यजिम्वन्धे तद्विकारत्वमिति । इतरस्तु दर्शयति । स यदि राजन्यं वा वैश्यं घ यज येत् न्यग्रोधस्तिभी राहृत्य ताः संपिष्य दधभ्युन्मृज ताभिर्याजयेदिति संबध्यते। नं ह्यवश्यं परत्रैव घृतेनाख्यतेन सह संबन्धो भवति । न च पाठापेक्षया पूर्वकलत्वं कशब्देनोच्यते भवति हि गच्छति भुक्त्यपि गमनमपच्य भोजनस्य । पूर्वकालत्वमतो वाक्येनैव यजिसंबन्ध: । सस्यपि याजय- तिसं बन्धे य जिस वन्श्व एवयं द्रष्टव्यो ग्रामक।मं य। नये दिति वद तक त्रैः प्राप्तत्वदेव निअफ लवेन चानुपदेश्य त्वात् । एवं च सति तमस्मै भक्षमिति न सोममिति चे.भ धमपि प्राप्तमनुवदिष्यते । न रवेषा योजना ऽव कल्पत । कथम् । व्यवधनतमित्यस्य बधदविधिशक्तितः । निमित्तत्वोपयुतस्य पुनश्च विधि का रूप माना ॥ ऋतौ यार्थश्च क रुप्यः स्याद् द्वितीयार्थस्य बाधनम्। समस्तसोमवाधश्च यजिनिष्कर्ष कल्पना ॥ स यदि समं बिभक्षयिषदियेतयधने सति या जयतिसंबन्धः कल्पयितव्यः। तमम्।।इति च सर्वना। क्षः ऋत्येव प्रकृतग्रहणममथ्यमानतयं च बाध्येयाताम् । स यदि राजन्यं वा वैश्यं वा याजयेदित्यस्य यदशब्द सं गन्धादुपहत विधिशक्तिर्न फल चमससंयोगे विधत्त