पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१० प्रवरो न तत्रातिन्तो याज्याकार्य पीयते । भवणस्य तु भवित्वच्छ या ऽपनय कल्पना ॥ तन्नाम निमित्तापनयापनयते यदपनेतुं शक्ष्यते अन्यत्र च योजयितुम । न च प्रवरस्य याम्यापनयवेला थां होतुरपमयनं शयम । नापि यजमन ति क्रन्त कालस्य करण। त्विगुणं वरणम । भक्षस्य तु हयमपि शक्यं तस्मादिह दृष्टान्तवैषम्यम् । इदं त्विह वतव्यं किमिति तत्र प्रवरापनयो न शक्यते यदा सर्ववै कल्पि कान्यादित "एवन्यतरतो वधार्थं प्रयोग आरभ्यते । शक्यं हि प्रयरवेलायामेव निश्चेतं किं यजमानो याव्य वक्ष्यति धत होतेति । तथा निश्चिते चान्यतरस्य वरणं करिष्यते । यदि चैतद्यान्यवचनसुतक्रमविष्णय।गव नैमितिकं भवेत्ततः प्राक् निमित्तोपजननादनवधूतस भ्दावं सन्न कारयेदपि प्रवरणं निरथं चैतच्छक्नोति प्रथ ममेव स्वानुमारि वरणं नियन्तुम् । यदपि तंतु शक्य मपनेतुं कथमेतद्धेतुरपनीयेत यदा तस्यात्मीययज्या यमवश्यकतेव्यमेव । न किं चिदेतदर्थं पृथक् वरणं च स्यपनय आशखेत । शक्यं हि याज्या सहस्रथमपि त ननेणेकमेव वरणं कर्तुमदुश्चर्यं चेतः समलज्योतिष्टो मप्रयोगार्थ प्रथममेव ऋते मति क्रियत इति अणुयमाणनि शेषत्वादपि तन्त्रम । यदपि यजमानस्य अष्टावसरं क्रिय माणं विगुणं भवतीति तदपि गुणलोपे मुख्यस्येत्यनेन विरुवम । न च तत्र प्रतिष्ठित्योः कश्चित्प्रयोगविशेषो भवति । यदपि यथाश्रुतमेव प्रकृतौ कर्तव्यमिति तस वैशक्त्यधिकरणेन विरुवम् । शक्यमेव यथाकालं संपाद यितुमित्युक्तम् । अत एवं सूत्रं मेध्यं कारणञ्जरयैत