पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यांयस्य पञ्चमः पादः। १७४३ सनत्करणम् । कुतः । न वेष कर्मसंस्कारो ह्यमानस्य वेष्यते । हुतशेषसमानत्वत्तन्त्रत्वं तु प्रतीयते ॥ कर्मसंस्कारपक्षे हयमानसंस्कारपक्षे वा त झेदहेदो भवेत् । शेष संस्कारस्त्वयं स च शेषः साधारणतया च दक्षिणोत्तराॐ णु ते । न प्रधानावनदेशस्तस्य प्रकृतमर्चदितत्वासतश्च शयमय ह्यमाणविशेषत्वं व नतम । यद्यपि यी प्रधानद्देशेनोत्तरार्ध यः तथा पि तथा चोदितथ्संपया प्रधानान्तराण्यपि कृता थानि भवेयुः । तस्यात्तन्वम् । यत्तु प्रतिपद्य विभव तौति प्रतिपद्यन्तरे चतुर्डीकरणे तदुपयुज्यते । ऐन्द्रवायवं तु वचनात्प्रतिकर्म भक्षः स्यात् ॥१८॥ सोमे वचनज्ञ न विद्यतइति सामान्येन भक्ष विचारं कृत्वा विशेषविचारो ऽयं कर्तव्य आसीत् । यत्तु प्रथमतरं क्रियते तत्पूर्वाधिकरणापवादत्वेन शीघुतरो पस्थानात् । पूर्ववधि द्रव्यैकत्वात्सङ्गक्षिते कृतः शस्त्रर्थं इति न्यायात् प्राप्ते वचनाद् विभक्षणं विरेन्द्रवायवस्य भबयतीति । भवन्ति चेदृशान्ययधिक रणानि येषां न्ययेम पूर्वपनं कृत्वा वचनेन सिद्धान्तो भवति । न त्वे तद्युक्तम् । संदेहाभघात्तत्र वै तत् क्रियते यत्र न्यायेन प्रतिपादितो व वनाद् बाधितः तदभावास मीनन्याये धूपकरिष्यति । स चेदी न्याय: पूर्वाधिक रणेनैव प्रदर्शित इति मन्दफलो विचारः । तं नैवं वर्णनीयं किं तfई