पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४२ तम्भपार्श्विके । इदानीं सरसु शेषकार्येषु तद्विशेषचिन्त्यन्ते । तत्र सबैgष्ठायामन्योन्यनिरपक्षचतुन्तपरिकर्पितैः षझिर्ग- णfभन्न ट्रब्यदेवतासंयोगैर्देवतान्तराबरुध्यगे देवतान्त रासंभवात् गुणेन भेदकेन षट् कर्माणि । तेषु केष चिद्भिन्नान्येव हवींषि अन्येषां पुनरेक एव रथचक्रमात्र पुरोडाश अस्मतः स यदाजीक्रियते तदा विचार किं कर्मभेदाच्छेषकार्याणां भेद उत द्रव्यैकत्वत्तन्त्रमि ति । ननु चैकादशविचारो ऽयं तत्र निर्णेष्यते । एक द्ये संस्काराणां व्याख्यातमेककर्मस्वमित्यत्रात इह न विचारणीयम् । उच्यते । प्रतिपाद्यमिदं द्रव्यं भेदेन सह ते क्रियाम् । खण्डशश्च प्रधाननमङ्गत्वन्नस्ति तन्त्रत ॥ यद्यप्यधमेकादशानुगुण विचारस्तथा ऽप्यत्र शेषका र्यप्रसङ्गात् शेषशेषिविचरात्मकत्वाच्च क्रियते । तत्र चै- कट्रव्यत्वात्तन्वत्वं सिध्यति यव द्रव्यं तदवस्थितमेव स र्वकर्मणमुपकरोति । भेदकरणे च प्रयोजनान्तरं न दृश्यते न च कर्तु’ शक्यते । खण्डशस्त्वस्य प्रधानोपयो गित्वं तदुपकार द्वारश्च संस्कारः प्रधानभेनेदं प्रतिप दाम।न न द्रव्यैकत्वात्तन्त्रीकर्तुं शक्यते । भवति बैक देशे प्रतिपादिते ऽयेकदेशान्तरप्रतिपादनम् । अवद नदेशनां भिनत्वादुसराईदक्षिणदेशभेदो यवीया वर्तनीयं स्विष्टकृदिडं गम्यते । अविभागात्तु शेषस्य सर्वान् प्र त्यविशिष्टत्वात् ॥ १७ ॥