तृतीयाध्यायस्य पञ्चमः पादः।
१०४१
अमावास्याय नित्यं स्विष्टकृदिजं सन्नय्याबदौ
यते तङ्ग,णविकारश्च साकंप्रस्थाय्यः अत इहाप्यवदात
व्यमित्येतावता विशेषणातुल्याश झ्यामतिदेशः क्रियते ।
तद्वदेवशेषत्वान्नैवं स्यात्सर्वदनाशेषतेति । एवं ह्यत्र स
बैदानं होमार्थं प्रसर्पतः स ह कुम्भभिरिति घन बत्तस्यैव
दोऽस्य कुम्भस्य सहेति विदधदशेषहोमं विदधति
अतो न शक्यं किं चिच्छेषयितुम् ।
सौत्रामण्यां च ग्रहेषु ॥१४॥
तद्वदिति वर्तते । सत्रामण्यां सुराग्रहाः पयो
ग्रहश्चाश्विनादय आम्नातास्तेषां पृथक्प्रकल्पनमात्रा
त्मकत्वात् चमसवत्सर्वहोमप्राप्तिर्नास्तीति विशेषाश
यामतिदेशात्तत्रापि यथार्हतानां हेमाद्रीनादनेन
संबन्धो यथोपात्तानां च होमेन यूयते । यथागृहीतान्
ग्रह। ऋत्विज उपाद्दते उत्तरे ऽग्नौ प्रयोग हुन् जुष्वति
दक्षिणे सुराग्रहनिति ।
तद्वच्च शेषवचनम् ॥१५॥
अनन्यशेषभूतश्च प्रतिषेधो ऽनुबाद उच्छिनष्टि न
सर्वं जुहोतीति । ऽच्छिनष्टौति विधिः तदनु वादस्तु
निषेधः अशेषहोमप्रया शेषकायनिष्टत्तिं दर्शयति ।
वाचनिकस्य च शेषस्य प्रतिपद्यन्तरमथैकर्म वा न्यद
स्तौति ततो ऽपीति खिष्टकृदिङ म कर्तव्यमिति ।
द्रव्यैकरुवे कर्मभेदात्प्रतिकर्म
क्रियेरन् ॥१६॥
१३२
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११०७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
