तृतीयाध्यायस्य चतुर्थः पादः ।
१०३३
समस्तस्य पुरोडाशस्य देवतोद्देशेन त्यक्तवादस्व.
मी यजमानइति ब्रह्मादिभिः समः । तत्व ययंव तेषां
दाटवं न संभवति तथा यजमानस्यापि । तेन हि प
रिक्रीणानः पुनस्तद् द्य' खकुर्यात् । तत्र पौरस्त्यः
संकल्पो विनश्यत् । तस्म।त्तावन्न परिक्रयः । कथं खलु
भक्षार्थमिति । तदु व्यते ।
थोग्यता लि ङ्गमित्युक्तं तच्चेष्ट' विनियोजकम् ।
भक्षयोग्यः पुरोडाशः स्वरूपेण च दृश्यते ॥
ब्रह्मादिभिर्भागानामुपकुर्वह्निर्न कथं चिद् दृष्टमित्युक्तं
घदेति यक्षपणस्यापेक्षितस्य दृष्टत्वात् । भगैस्तु ब्रह्मा
दीनामुपकारकैरियनेनापि सुतरां परिक्रय आपद्यते ।
न चावश्यं भक्षगनैव ते घामुपक्रियते गृहानयनदिना
ऽप्युपकागपपत् । सवव च द्व्यसस्काराथता तां भजस्य
वयति । व्रतादिभिर्निह्यनभिधनत् । पुरुषसंस्कारा
हि व्रतैर्निवतरन । तत एवं वक्तव्यम । सत्यं भागानां
प्रतिपत्तिः तथा ऽपि तु प्रकृतकट नियमस्य प्रयोजना
पेक्षा वेलायां दृष्टे सत्यदृष्टदौर्बल्यादृष्ट एव कर्तुं णां सा
मध्यपः संस्कारः कल्प्यते । कथं संस्कारश्च सर्वान्तरङ्गे
भक्षणं नाम । छ३मपि च नीत्वा यावद्भक्षणं न क्रि
यते तावत्तदनुपर्यो गादनुपकारः । तेनावश्यं सुरमपि
गव भक्षणे पर्यवसितव्यम् । तत्र प्रथमातिक्रमे कर
णHवाद्योग्यतावशेन च व्यादेशव रप्रक्रान्तभक्षस
मापनस्यवश्यं कर्तव्यत्वात् ब्रह्मादौनमेव भक्षणेनोप
कर्तव्यमिति गम्यते । शेषस्यापि च क्षपणपेजय भक्ष
णकप्तमेष क्षपणं योग्यतया वधार्यते ।
१३०
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
