पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३२ तन्त्रघर्तिके । मुख्याद्दा पूर्वकालत्वात् ॥ ५३ ॥ शेषनिमित्तकं हि विहितावश्यकर्तव्यतानिमित्तं च शषकाय प्रथमस्य तावत्पठक्रमानुमरात्पूर्वमापतति । न च तदा कश्चिद्विरोध इति क्रियते । तस्मिंश्च कृते निवृत्तव्यापारा चद न निमित्तीभवतीति विरोधा दकारणम् । भक्षाश्रवणाद्दनशब्दः परिक्रये॥५४॥ पुरोडाशस्य चतुर्डीकरणे इदं ब्रह्मण इत्यादिनि दशः श्रूयते । कथं च तत्तद्रह्मादिव्यपदेश्य भवति यदि तेभ्यो दीयते तेन द।नं विहितम् । तत् किमृत्वि जा यथेष्टविनियोगार्थं परिक्रयायामयते अथ भय माणशेषप्रतिपयर्थमिति । प्रक्रियार्थमित्याह । न ह्य व य जम।नपञ्चमा इडां प्राश्नन्ततिवत् । द्रव्यपुTधन्यं भक्षणं वा धूयते तस्मद्यगण कर्मशेषत्वात्कर्मयुक्ते- भ्यश्च दानादन्तरेणापि परिक्रयश्रुतिं दक्षिणादान वत्स रिक्रयार्थमिति । तत्संस्तवाच्च ॥ ५५ ॥ • % एषा वै दर्शपूर्णमासयदक्षिणेति दक्षिणा वृत्विजा सुख४ कारण परिक्रयस्य चैतटूपम् । भक्षार्थं वा द्रव्ये समत्वात् ॥५३॥ न चष विभाग: परिक्रघर्थः । कुतः । परिक्रयो हि सर्वत्र स्वेन द्व्येण कल्पते । देवतायें परित्यक्ते स्वामित्वं न च कस्य चित् ॥