पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । १०३३ समस्तस्य पुरोडाशस्य देवतोद्देशेन त्यक्तवादस्व. मी यजमानइति ब्रह्मादिभिः समः । तत्व ययंव तेषां दाटवं न संभवति तथा यजमानस्यापि । तेन हि प रिक्रीणानः पुनस्तद् द्य' खकुर्यात् । तत्र पौरस्त्यः संकल्पो विनश्यत् । तस्म।त्तावन्न परिक्रयः । कथं खलु भक्षार्थमिति । तदु व्यते । थोग्यता लि ङ्गमित्युक्तं तच्चेष्ट' विनियोजकम् । भक्षयोग्यः पुरोडाशः स्वरूपेण च दृश्यते ॥ ब्रह्मादिभिर्भागानामुपकुर्वह्निर्न कथं चिद् दृष्टमित्युक्तं घदेति यक्षपणस्यापेक्षितस्य दृष्टत्वात् । भगैस्तु ब्रह्मा दीनामुपकारकैरियनेनापि सुतरां परिक्रय आपद्यते । न चावश्यं भक्षगनैव ते घामुपक्रियते गृहानयनदिना ऽप्युपकागपपत् । सवव च द्व्यसस्काराथता तां भजस्य वयति । व्रतादिभिर्निह्यनभिधनत् । पुरुषसंस्कारा हि व्रतैर्निवतरन । तत एवं वक्तव्यम । सत्यं भागानां प्रतिपत्तिः तथा ऽपि तु प्रकृतकट नियमस्य प्रयोजना पेक्षा वेलायां दृष्टे सत्यदृष्टदौर्बल्यादृष्ट एव कर्तुं णां सा मध्यपः संस्कारः कल्प्यते । कथं संस्कारश्च सर्वान्तरङ्गे भक्षणं नाम । छ३मपि च नीत्वा यावद्भक्षणं न क्रि यते तावत्तदनुपर्यो गादनुपकारः । तेनावश्यं सुरमपि गव भक्षणे पर्यवसितव्यम् । तत्र प्रथमातिक्रमे कर णHवाद्योग्यतावशेन च व्यादेशव रप्रक्रान्तभक्षस मापनस्यवश्यं कर्तव्यत्वात् ब्रह्मादौनमेव भक्षणेनोप कर्तव्यमिति गम्यते । शेषस्यापि च क्षपणपेजय भक्ष णकप्तमेष क्षपणं योग्यतया वधार्यते । १३०