१०११
तृतीयाध्यायस्य चतुर्थः पादः।
अयमप्यनारभ्यवाद एव । सौमेन्द्रं च निर्वपद्यः
ममं वमतीति । तत्रापि पूर्ववदेयधिकरणद्वयमपि वि
चर्यते । लौकिकसोमपाने रसायनाश्चर्यं कृते वमनेन
व्यपने सोमेन्ट्रयागः उत वैदिके उभयत्रापि । तत्र
तद्वदित्यनेन सामान्यपक्षे दोषात्विष्टिलौकिक स्यादि-
त्ययं चतिदिश्यते । अथ वाधिकरणद्वयमपि सिद्धान्तः
रूपगणाधिकरणद्वये ऽप्यतिदिश्यते केन चिद्विशेषेण पूर्व
पक्षरचन । तत्रेह ताबहैडिकेन पानेनः द्रव्यप्रतिपादन
स्य कृतत्वान्न कदा चिद् भेषे पुनः प्रतिसमाधानपेक्षा
स्तौत्यनर्थकमिष्टिबिधानम् । लौकिके तु वमनेन व्या-
पन्ने रसय नगुणाभावादिन्द्रियेण वर्येण च व्यूयः संभा
व्यते । न जलोदवदत्यन्तासंभावना । तत्संयोगे च भृथ
माणेष्टिस्तरसमाययैव विज्ञायते । तस्मात्तत्र स्यादिति ।
दोषात्तु वैदिके स्यादद्याद्धि लौ-
किके न दोषः स्यात् ॥ ३६ ॥
तैरेव वैदिकस्वसामान्यादिभिर्वेदिक भवतीति क
स्यान्नोच्यते । म हि वमने वैदिकत्वं संभवति अचोदि-
तत्वात् अतो य एव दोषो लौकिकगामित्वे हेतुः स
एवेह वैदिकविषयत्वे स्यात् । तथा हि ।
सम्यक् जरणरूपन्ता प्रतिपत्तिर्विधीयते ।
सद्यापदि प्रधानस्य न भवेत्पूर्ववत्रफलम् ॥
न च तव लौकिकयंनव्यापदि दोषोस्ति । वमनार्थ-
मेव पानात् । अथापि भवति तथापि वैद्यकेनैव तस्य
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
