१०१२
तत्रवार्तिके ।
प्रतिसमाधानमिति न वेदिकोपायपहा । वैदिके तु
पाने सम्यक् जरापाठाज्जरणान्ता प्रतिपत्तिरबधारिता ।
सा च वमनेन व्यापद्यते । ततश्च प्रधानफलवैगुण्याश-
इयां तत्समाधानर्थेष्टि विज्ञायते । अथ त्वयं फलार्थः
वादस्ततः सुतरां फलकल्पनाभयाल्लौकिकान्निषुत्तिगें-
च्यते । वैदिके तु वचने न पानं प्रत्याथितम् । तेन ऋतु
थस्येष्टिरङ्गमिति सुकरः संबन्धः ।
“तत्सर्वनाविशेषात् ॥ ४० ॥
अश्लप्रतिग्रहे ष्टिवदेव कर्माङ्गत्वात्स्वामिकर्तृकत्वे सि
वेपि तस्य किमात्मीयं वमनं निमित्तम् उतर्विजमपि
इति विचार्यते । किं प्राप्तम् । विशेषानुपादानादुभयत्वधि।
स्यात् । यथा च स्वामिवमनेन प्रतिपत्तिविनाशः त
थाविजनाप्युभयोद्व्यसंस्कारात्मकत्वात् । तस्माद्यदि
दोषनिर्घातार्थमेतत्कर्माथाप्यपूर्वोपकारार्थमुभयथा वम
नद्वये ऽपि कर्तव्यम् ।
स्वामिनो वा तदर्थत्वात् ॥ ४१ ॥
यद्यपि तावदारादुपकारकत्वं तथा ऽपि स्खमिव-
मने भवितव्यम् । कुतः ।
पूर्वं यच्छब्दसंबन्धान्निमित्तPवं न जायते ।
सब्संबन्धत्परस्तात् कसैकः संप्रतीयते ।
यः सोमं वमति स निर्वेदिति यच्छब्दत छब्दय
गद्यागवंमनयोरेकः कर्ता गम्यते । तत्र नेमित्तिकं ता
वऽखमिकीकवेनासंदिग्धं तेनासंदिग्धेन संदिग्धं व
D
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
