पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१२ तत्रवार्तिके । प्रतिसमाधानमिति न वेदिकोपायपहा । वैदिके तु पाने सम्यक् जरापाठाज्जरणान्ता प्रतिपत्तिरबधारिता । सा च वमनेन व्यापद्यते । ततश्च प्रधानफलवैगुण्याश- इयां तत्समाधानर्थेष्टि विज्ञायते । अथ त्वयं फलार्थः वादस्ततः सुतरां फलकल्पनाभयाल्लौकिकान्निषुत्तिगें- च्यते । वैदिके तु वचने न पानं प्रत्याथितम् । तेन ऋतु थस्येष्टिरङ्गमिति सुकरः संबन्धः । “तत्सर्वनाविशेषात् ॥ ४० ॥ अश्लप्रतिग्रहे ष्टिवदेव कर्माङ्गत्वात्स्वामिकर्तृकत्वे सि वेपि तस्य किमात्मीयं वमनं निमित्तम् उतर्विजमपि इति विचार्यते । किं प्राप्तम् । विशेषानुपादानादुभयत्वधि। स्यात् । यथा च स्वामिवमनेन प्रतिपत्तिविनाशः त थाविजनाप्युभयोद्व्यसंस्कारात्मकत्वात् । तस्माद्यदि दोषनिर्घातार्थमेतत्कर्माथाप्यपूर्वोपकारार्थमुभयथा वम नद्वये ऽपि कर्तव्यम् । स्वामिनो वा तदर्थत्वात् ॥ ४१ ॥ यद्यपि तावदारादुपकारकत्वं तथा ऽपि स्खमिव- मने भवितव्यम् । कुतः । पूर्वं यच्छब्दसंबन्धान्निमित्तPवं न जायते । सब्संबन्धत्परस्तात् कसैकः संप्रतीयते । यः सोमं वमति स निर्वेदिति यच्छब्दत छब्दय गद्यागवंमनयोरेकः कर्ता गम्यते । तत्र नेमित्तिकं ता वऽखमिकीकवेनासंदिग्धं तेनासंदिग्धेन संदिग्धं व D