१०१० तन्नघर्तिके ।
शब्दः प्रयुक्ता इति दातुगिष्टि: । एवं स्थिते के चिच्छेद-
यन्ति । यथा किल मैत्रायणीयानां स एषो ऽश्वः प्रति
गृह्यत दूत्येकपोपक्रमोपसं हारविधिना विस्पष्टमेव प्र
तिग्रहीतुरिष्टिरिति गम्यते । तत्र च वदन्ति न्यायेन ।
तावद्वयं बलीयांसो यदि तु वचनान्तरेण जीयामहे
किं क्रियतामिति । स तु निष्कारणखास इति पश्या
मः । कथम ।
प्रतिग्रहीतरि स्पष्टं यदि वक्ष्यन्तरं ततः ।
भवेत्तस्यापि तेनेष्टिर्दातुस्त न निवार्यते ॥
यथोदाहृतेन तावतैत्तिरीयशाखवाक्येन दातुरिष्टि:
सिद्ध। सा न न्ययान्तरेणापनौयते न वळ नान्तरेण ।
यद्यपि प्रतिषधवचनं स्यात् तथापि वि हितप्रतिषिद्ध
त्वाद्विकल्पी भवेन्न स्वीकृतन्ययव्यदासः । यत्तु प्रतिग्र
हीतुर्विधायकं तद्यदि तावत्कर्मा ङ्गवशेन विनायुपक्रम
विशेषत्पूर्ववाक्यार्थानुमायैव भवति ततस्तेनापि दातु
रेव । अथ तु स्व्रतरव्यात् प्रतिगृह्यतिवशात् प्रतिग्रह
तुस्ततः पूर्ववयाच्च दातुरित्युभौ करिष्यतस्तत्प्रतिग्र-
कौटगता च कर्माङ्गत्वाभावात्पुरुषाय सतो लौकिकपि
स्यात् । यस्त्ववैिजे स्थादित्येतत्सूवपरः सन् पूर्ववाक्ये
नापि प्रतिग्रहौतुरेव बति तेन तत्कर्तृकायाः कर्मा
द्भव भाबादृत्विज।मितरेषां च पुरुषार्थफलकल्पनातुल्य
त्वेन लोकिकेपि प्राप्तौ सत्यां केन प्रमाणेन तस्माद्यत्ने
प्रतोयेतेत्येतदभिधीयत इति वक्तव्यम् । तस्मादनेन ता
द्दरिति सिद्धम् ।।
पानयापच तद्वत् ॥ ३८ ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
