पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००४ तन्मघर्तिके । b त्यर्थः । स तथाभूतः परिदौर्ण उदरमस्य मुख्यधुना वि- दौणेम । सएतं वारुणं चतुष्कपालमपश्यत्त' निरवपदि प्ति प्रजापतेरेव तच्छब्देन परामर्शात् । तन्निरवपदिति च कतत्वनिर्देशः तस्येवावकल्पत न वरुणस्य सं प्रदान वेन स्थितत्वात् । न वरुणस्यात्मदं शेन या गः संभवति । न ह्यात्मने संकल्प्यमानं त्यक्तं स्यात् । तेन प्रजापतिना श्खं दत्व वरुणाय वरुणद्यु झौते न वा रुणद्या तदुन्मोचनमात्मनः कृतम् । अतो ऽन्यो ऽपि द् त्वैवं कुर्यादिति दातुरिति विज्ञायते । किं च । यज्ञाङ्गत्वच्च तच्छेषाः प्रधानेनैककट का । प्रधानस्य च यः कत्र्ता स्वामी दाता स वाजिनाम् । तथा ऽपि विध्युद्देशार्थवादयोर्विप्रतिपन्नार्थत्वात् सं देहभावे संदिग्धेषु वाक्यशेषादियनेनागच्छदन्यतर बtधेन व्यवधारणकल्पनया ऽन्यतरविषयं वाक्यमुपक्र मोपसंहारचिन्तया कथमपि क्लेशेन गमयितव्यमित्या रम्भे सति किं तावत्प्राप्तम् । अर्थवादस्य विध्यशाधी- नप्रहृत्तेस्त कचेषत्वाच्च विना ऽनर्थक्यप्रस ङ्गात् विध्युद्देशस्य च तेन विना ऽपि स्वार्थसिद्धेः । यच्च विधीयते तस्य स्तुः तिर्यस्य स्तुतिर्न तस्य विधानं विधिनैव स्तुत्यपेक्षायाः - तत्वात् । तस्मादङ्गगुणविरोधे च तादथ्र्यादित्यनेनैव न्या येनार्थवदस्यासमञ्जसवं न्याय्यम् नित्यं चार्थवादानां प्रमाणान्तरावगतार्थविषयत्वमतो पि तद्गतमेव लक्ष णाश्रयणं युक्तं न विधिगतं विधीनामन्येनात्यन्ताप्राप्त- विषयत्वेन श्रुताभ्यथात्वकल्पनस्याप्रमाणकस्यात् । यथा बोर्गुदुम्बर अदित्यो यूपः इत्यादंथो ऽर्थवादा नौयन्ते तशयं न यास्यतीति को हेतुः । तस्माद्विस्सष्ट झाणि