पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००३ तृतीयाध्यायस्य चतुर्थः पादः। रूपः। वैदिक स्वप्रतिग्रह: कर्मान्तःपातौति निमित्त त्वेन प्रतीयमानस्तवेशवर्तिक थंभावापन्नमङ्गिनमुपनय न्नुभयोः समकाङ्गत्वादङ्गाग्निसंबन्धं कल्पयति तस्माद्यज्ञे प्रतयेतेति सिद्धम् । अचोदितं तु’कर्मभदात् ॥ ३६ ॥ तवैवेदानमिदं विचार्यते किं प्रतिग्रहीतुरिष्टिरुत दतुरिति । कथं पुनर्यों एवं प्रतिगृह्यतीति विस्मटे प्र तिग्रहीटसम्बन्धे सति सन्देहः उपकुमे दाढप्रसिद्धेः प्र- जापतिर्वरुणायाश्वममयदिति दर्शयियामः । यदि तर्हि वाक्यशेषाद्दतुः प्रतीयते संदिग्धेषु वाक्यशेषादित्यने नैव गतार्थत्वदधिकरणं नारब्धव्यम् । उच्यते । संदिग्धं वाक्यशेषण निर्णायमवधीरितम् । विध्युद्देशन निणते किं तु शेषः करिष्यति ॥ यत्र विध्युदेशः संदिग्धः तत्र वाक्यशेषान्निर्णयो न विरुध्यते । यत्र त्वसंदिग्धस्तत्र तद्वलीयस्त्वद्वाक्यशेष बाधेनैव भवितव्यम । अत इह यद्यपि प्रजापतिर्वरुण याश्वमनयदिति प्रजापतिदता संकीर्तितो वफग: प्र- तिग्रहौत पुनश्च स स्त्रां दैवतामिति प्रजापतिरेव सन् मानविभक्तयन्तः सामानाधिकरण्येनोपात्तः स्खा च तस्य देवता वरुणः पूर्वं संप्रदानत्वेनोपात्तत्वात् । नामा क टुत्वसंप्रद। नत्वयोर्विरोधिनोकव कल्प ने न्यतरस्य गौणत्वापतेः । नापि प्रजापतेर्वरुणो दाता विभतिव्य त्ययप्रसङ्गात् । तेन प्रजापतिरश्वं दत्वा वरुणं प्राप्त हैं १ च इति क. पु. पा. ।