पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। १००५ पुरस्तादर्थवादे दाटव्यापारस्तुतिरापो वै शान्ता इति- वत्संवन्धिदरेण प्रतिग्रहीतृविषया वधारयितव्या । तेन दानप्रतिग्रहकर्मणोभेदप्रतिग्रह संबन्धित्वेन श्रुतमेत त्कर्म दातुरचोदितमिति मन्यामहे । तुशब्दस्य स्थाने चशब्दः । किं चेहभवत इतिवत् गमयितव्यः । यजमानं वा स्यात्कर्ट त्वेनाचोदितं विजानीमः । तत्कर्म चेष्टे- निमित्तत्वेनाचोदितमिति सूवर्युः । सा लिङ्गादाविजे स्यात् ॥ ३७॥ सा खल्विष्टिरार्षिकं स्यात् । यजमान स्यादित्यर्थः । स ऋत्विजामयमित्येवमात्विजो भिधीयते । अथ वा खमिसप्तदशः कर्मसामान्यादिति यजमनस्यपि ब्र ह्मादिवदृत्विक्तां वच्यति । तेन शक्यं याजमानमपि प्र दानमावीिजमित्यभिधातुम् । अथ वा वामिकर्मार्वि जयोः करतस्मिादिति संदिग्धे यत्र लिी सामथ्र्याम- कमवकल्पत तवेति सत्रार्थः । कथं पुनर्यजमानव्यापारो निमित्तमिति लिङ्कन गम्यते । तदुच्यते । समयं कमणस्तावदेकं लिङ्ग ' विवक्षितम् । अपरं वाच्यसामर्थं पौर्वापर्यनिरीक्षणात् ॥ पूर्वाधिकरणोनैवैतत्प्रतिपादितप्रयं यदुत दातुरि- टिरिति । यदा द्याश्खप्रतिग्रहवतः कर्मणो ऽङ्गमेवत्यय धारितं तदा ऽङ्गप्रधान नमेकदेशकालकवृकन्यायाद्य एव क्रतोः कर्ता तेनैवेयमपि कर्तव्या यश्च क्रतोः क शं स स्वामिकर्मपरिज्ञेये इत्येवमश्खस्य दाता तस्माद संदिग्धमेव दातुरिया भवितव्यम् । एतङ्गस्य सा