पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ तन्त्रवार्तिके । क्तला मछान्दोष इत्येव वक्तव्यम्। अथ वैकस्यैव न्यायस्य कचि त्कश्चिदंशः शोधयत इति पुनरारम्भः। स्पटं वा विषयनानात्वमेवं वर्णनीयम्। सर्वविधिसरुपाणां केवलं विधित्वनिराकरणेनार्थ वादत्वमिह सिद्भम्। यस्तु चतुर्थे पुनरारम्भः मोऽर्थवादकल्पिने विधेौ फलाकावेिलायामन्यार्थपात्तमपि क्रतुप्रयोगवचना त्तदेव संनिहितरं कृप्तसंबन्धस्य च विशेषमात्रं सुकरम्। इत रथा संबन्धस्तद्विशेषोपकारकत्वं कल्पनीयमिति रात्रिसत्र प्रतिष्ठादिवत्फन्नविधित्वमपीति पूर्वपक्षाभिप्रायः। कथं चित्प्र योजनान्तरे जुभ्यमानेनैकस्यानेकार्थता युक्ता तसादर्थवाटत्व मेवेति सिद्दान्तः । एतेन निवोतावधिकरणानि व्याख्यातानि । अथ वैदुम्बराधिकरणपृवेपतं कृत्वा चितास्ताः प्रत्येतव्याः। वि धित्वाभ्युपगमेन हि कस्य शेषः क्रतोः पुरुषस्य वेत्यादि विचार्येत् सिद्धेनार्थवादत्वेनोपसंहारः। तथा परकृतिपुराकल्पयोः किं तङ्गोत्राणामुत सर्वपुंमामिति चिन्तितम्। एवमूहबाधप्रसङ्गेन न वमदशमगता चिन्ता तसिद्विसूत्रेऽनुगुणवादनिमित्तमाचकथ नम्। अथ वा फलविधावेव यत्र भेटन स्तुतिफलपदानि भवन्ति तदिद्दोटाचरणम। यथा वैवोर्गुदुम्बर ऊर्कपशव इत्येतैरेव स्त तिः । ऊर्जवरुद्धा इत्यनेन फलमिति । यत्र पुनस्तावन्मात्रेणैव फखं वा स्तुतिर्वा वक्तव्येति भवति ते चतुर्थइति । अथवा तत्र परार्थत्वादिति चेतुव्यपदेशात्प्रसिद्धेन च क्षेतुना व्यवहाराद्ये विज्ञातपाराथ्र्यास्तउटाइरणं यथा यस्य पर्णमयी जरिति । अब चूवश्यं जुझनुवादेन पर्णमयीत्वं विधातव्यं खातन्त्रेण फल संबन्धाशक्तः । सर्वत्र हि गणः फलाय चोद्यमानः कं चिदाश्र यमपेक्षते।न च प्रकरणमन्तरेणाश्रयप्राप्तिः। तदिच यदि पर्णम