पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य द्वितीय: पाद । योत्वेन फलं भावयेदिति वचनं व्यज्येत किमाश्रितेनेत्यपेक्षायां कि संबद्धद्यताम् । जरिति चन्न । वाक्यभेदप्रसङ्गान् । सापि च प्रायिालाभात्रैव निराकाङ्गो भवति। न च क्रियामम्बन्धे प्रमा णमस्ति । तस्मादनिर्वहणादेतद्वचनव्यक्तिपरित्यागेनेतराश्रयण म् । तत्र च जज्ञहा जुहोतीत्यस्याः प्रकरणे निज्ञानप्रयोजनात्वा विहितजातिविशेषायास्तदाकाङ्कायां सत्यां यावदेवपर्णत्वजा तिरुपनीता तावटविज्ञातप्रयोजनावस्यत्वादङ्गतां प्रतिपद्यते । ततश्च निराकाङ्गीभूतायास्तस्मिन्नेव वाक्ये फलकत्पनानिमित्तं नास्तीति युक्तमर्थवादत्वम् । इच् पुनर्वकृतपशुप्रकरणे यूयमा णमैदुम्बरत्वमुदाहियते । न च तस्य प्रसिद्धं पारार्थ येन चतु थर्याधिकरणविषयता भवेत् । कथमम् । अत्र हि न तावटप्रान्ने यूपे जातिविधानं शक्यम् । तत्प्राप्तियेदवश्यं कुप्तोपकारप्रकृतखादि रत्वादिनैव निराकाङ्गेण भवितव्यम। तत्कुतो जात्यन्तरस्य ता दर्थेन विधिरतः फन्ने विधानम् । यापि चाश्रयापेक्षा सापि प्रा कृतकर्मसम्बन्धिचोदकप्राप्तयपग्रहणान्निवर्त्ततइत्यविघातः। तेन प्रागेव पाराष्टयत्फलसम्बन्धप्रसक्तिरवश्यं न्यायान्तरेण निरा कर्त्तव्येत्येतदधिकरणारम्भः । इदमपरं मतम् । औदुम्बरबाक्यं जुज्ञादिवाक्यं चोभयमुभयत्रोदाहरणम् । कथं भावनांशान्तर विचारादपैौनरुक्तयम्। साध्यसाधनसम्बन्धस्तावद्दयोरपि योग्य त्वेनोपात्तयोरवकल्पते नान्यथा । तत्र चतुर्थे साधनांशयोग्य विचारमनादृत्याभ्यपेत्य वा केवलसाध्यांशविचारः। किमीदृशेन कामशब्दोपबन्धरहितेन वर्तमानफलं सम्बन्धाभिधायिताफन्न त्वं शक्यते गमयितुं न वेति विचारः । इच् पुनः साध्यांशामनादृ त्वाभ्युपेत्य वा केवलसाधनांशविचारः । किमीदृशेन विधिविभ