पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सम्भवति ( षिकम।श्रीयते । न च सवन स्तोके तथैव प्रसज्यते न च कर्मादयो ऽनभिधेया एवेत्येतच्छस्त्रे ऽभिक्षितम् किं तर्षि एकन्तभिधेयैकषदि विशेषणं तावद्भवतीत्येत छ।डयातमेव । तस्माद्विशेषणतमेवैते प्रतिपत्स्यन्ते । तद्यत्र न शस्त्रेण न न्ययेनाभिधेयत्वप्राप्तिस्तत्रानभिधेया विशस्यते यत्र पनः श।स्त्रोक्त विशेषणतमनभिधीयमानाः प्रतिपन्न न शक्ष्यन्ति तत्र न्य।यलभ्यामनन्यगतिवत् अभिधेयप्तमपि प्रतिपद्यन्ते । अर्थापया वा शस्त्रेणाप्यभिधेयतयोक्ता भविष्यन्ति । तत्र तिङक्ष भवनोपस्थानविशेषणत्वसिीय श्यमभिधेयत्वमङ्गीकर्तव्यम्। सुप्सु पुनः प्रातिपदिकार्थानामे कत्वानां च कारकेषु करकान्तरेषु च व्यभिचारादन्यन रप्रतिपादनशहै। विद्वतायामन्यस्य च भावनाधात्वर्थादेर्गमक स्यनभिधनन कि चिदुपस्थापकमस्तीति स्वयं कारकमनः भिधाय तद्विशिष्ट संख्याभिधगनqपतेः कारकमयभिधेयं भवति । न च केवल कारक पदप्रयोगभवदवश्यं भव्याख्या तपदभितिभवनोपनीतनमेव कर क। तिङचिव सं. एयासंबन्धो ऽवकल्पिष्यते । कथमवकल्पते । यद वाक्थे खनि. यतपदक्रमेषु कद। चिदाख्यातशब्द प्रथमप्रयुक्तेन सुबन्तेन वृक्षमिति करकप्रत्यय जन्यमानो नाभिधानमन्तरेण सिध्य ति । नन त त्र।पि क्रियासंबन्धात्प्रकरकवानपपत्तेस्त। रकविभतया नोत्पतव्यं यावक्रियासंबन्ध नोपदर्शितः ततश्च क्रियापर्वकत्वं संप्रतिपद्यतइति । मत्यम् । वक्तुरेवं, श्रोत पुनर्या प्रथममेव वृ क्षमिति श्रुणेति न तेन क्रिया तत्संबन्धो वान्यतः uर्वमधशरिसः । किं तर्हि शब्दमाकारकं प्रतिपद्यानमा