पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य चतुर्थः पादः । ९५२ संशरे स्पष्टं भाष्यकारेणोक्तमे कवदिषु विभक्त्यर्थेषु कर्त व्य ऽनभिझिधिकारः कर्मादिषु वनर्थ इति । नन्वेतदप्य स्ति। यदा कर्मादये विभप्तयर्थास्तदैकवदयो विशेषणत्वे नेत्येतत् पूर्वपक्षवचनत्वादनुपन्यसनीयं सदभ्युपेत्ववादेने- पन्यस्तम् । एतदुक्तं भवति । यदपि कर्मादयो विशेष्यभूताः प्राधान्येन विभक्त्यर्थाश्चिर्यन्ते तदा ऽयेक बदय एव विशेष णत्वेनावस्थिताः सन्तो ऽभिधीयन्ते। अनभिक्तािनां विशेषण त्वानुपपत्तेः विशेष्यस्य चान्यत एव सिद्धेर्भवतीदश्यामवस्थायामु पसर्जनपरत्वं विधेर्यथा नोदितोष्णपादिषु । अथ वा ऽर्थश- व्हेन प्रयोजनमभिधीयते यदापि ते प्रयोजनम् । तदर्थेने विभक्तिः प्रय ज्यतइत्यर्थः । यद्वोभयोर्वचनयोरुतमद्युयोर्यथा- संभवं निवेशदेकं निविषयं यत्पूर्वमुदाहृतम् । अपरं तु सु- विषयं भविष्यति । तत्र कर्मादेन विभक्तयर्थत्वाभ्युपगमा- त्। नन् च समानत्वद्वहुवचनादिश।स्त्रस्यैकरूप्ये सति यथैव तिङ। कर्मादिविशिष्टसंख्याभिधानान्न कारकाभिधानं जा तं तथैव स्पमपि प्राप्नोति । ततश्च यत्करणाभिधायिन्य विभतया संयुज्य निर्दिशति । तदागमे च दृश्यते तस्य ज्ञा नभित्वादिव्यवहारविरोधः स्यात् । तत्र के चिद।ङ्गः । एकमपि श।स्त्रं प्रयोजनवशत्संबन्धिभेदेन भिद्यमानमन्यथा च विशी षणविशेष्यभावप्रतिपत्तेः तिङ्क्ष विशेष्यत्वेन संख्या च वक्ष्यति । सुप्सु विशेषणत्वेनेति । अथैतेनापरितोषः ततो ऽन्यथीच्यते । शस्त्रे यद्यपि नैतेषमभिधेयत्वमाश्रितम्। सथा ऽप्याश्रितसिखार्थमभिधेयत्वमिष्यते ॥ शस्त्रे हि कार्यवशेनानभिधेयस्याप्यभिधेयत्वं पारिभा