पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
तन्त्रवातके
विधिव स्यादपर्वत्वाद्वादमात्रं


एवमानार्थक्योपाख्यानादिप्रतियोगिष्वर्थवादेषु व्याख्यातेषु
इदानीं विधिप्रतियोगिनो विचार्यन्ते । कुतः संशयः । पर्वत्र हि
खार्थानुपयोगित्वेन दूरनुशितस्तुतिग्रहणमङ्गीकृतम् । तत्संभव
तु स्तुतिरप्यनर्थकतुल्या ऽऽपद्यते । विध्यंशद्य न कथं च नान्य
स्मात्सिद्यति। प्ररोचना पुनः कथंचिद्दिधुद्देशादप्युपपद्यते इत्यु
तं पुरस्तात् । अपि च प्रधानं विधिरङ्गं स्तुतिस्तत्र प्रधानविश
षणसंभविनस्तङ्गामित्वमेव युक्तम् । समाझे च विद्युद्देशेऽर्थवाद
प्रवर्त्तते तत्प्रक्रमावस्थायामेव तु भावनांशाः सन्निपतन्ति। विश
षण तु फलं प्राथस्यप्राधान्यास्यामित्यादि मन्वानो ऽपर्वत्वादिति
वदिति । तदपेक्षया च स्तुतिमात्रमनर्थकं मन्यते। ननु चैवंजा
तीयकः फलविधिः फलार्थवादविचारचतुर्थेऽपि द्रव्यसंस्कारक
र्मखिति भविष्यति। अतो नेच प्रस्तोतव्यः। तत्र केचिदाङ्गः। अ
नेन गतार्थत्वात् तत्रेवेष पर्यनयोगो यज्यते न त्विदं पनरुक्त
मिति। सत्यमेवं यदि तु तत्कालप्रतीक्षणाकि चित्यरिहारान्तरं
लभ्यते ऽतस्तवान्विष्क्षेम। अथ पनरिचैव शक्यते वक्त तथा सती
दानीमप्युच्यमाने मन्दो दोष इति। अत्रापरो वदन्ति तेन फल
विधित्वनिराकरणमात्रमिच् त्वर्थवादनाय त्वर्थवादः स्यादिति
तव वच्यति तद्विधित्वनिराकरणमात्रपरमेव प्रष्टव्यम् । तदय
इक्तम्। यतस्तेन फलविधित्वात्प्रच्यावितानामानर्थक्यप्रसक्तौ पूर्वा
धिकरणेनैव स्तुत्यर्थता साधिता । तथा च दर्शितं शोभते ऽस्य
मखमित्यादिषु। केचित्पुनराङ्गः । युक्तं वायुर्वे च पिठेत्यादीनां