पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
प्रथमाध्यायस्य द्वितीय: पाद ।


सामथ्र्यादवेदंसिद्धम्। कथम्। यदि चास्पान्महस्य कर्मणः समं
फलं जायेत ततोऽके चेन्मधुबिन्दतेत्यनेनैव न्यायेनास्पेन सिद्धे
महति न कश्चित्प्रवत्र्तत। तत्र विधिशक्तिबाधः स्यात्। अविच्छत
शक्तिस्तु सन् अर्धाद्वा कल्पनैकदेशत्वादिति विधिरेव फलाधि
कवमङ्गीकरोति । अतो यथा विश्वजिदादै फलसङ्गावः प्रमाण
वानेवमिच तद्विशेष इति । किं च ।
कर्मणामल्पमहतां फलानां च खगोचरः ।
विभागः स्थानसामान्यादविशेषे ऽपि चोटित ।
यथैव क्रमाम्नातानामङ्गाङ्गिनां प्रथमस्य प्रथमं द्वितीयस्य दि
तोयमिति विनियोगव्यवस्था तथैव कर्मगोचरे ऽरूपस्य कर्मणः
परिमाणसामान्येन फखगोचरे ऽरूपमेवोपतिष्ठत । मध्यमस्य
मध्यमं मद्दतो महदिति स्थानमेव विनियोजकम्। स्मरणम
प्येवमेव। चातुर्मास्यसोमेषु च फलार्थवादो यदामिहोत्रं जुहो
त्यथ दश गृहमेधिन प्राप्तोत्येकया रात्रियेत्यारभ्य न्यूनामिहो
चदशसंवत्सरप्रयोगादिभिरेकदर्शपूर्णमासादिप्रयोगावाप्तिवच
नं कमलपत्वमच्छ्त्व कृतं फलभेददं दर्शयति ॥

अन्त्ययोर्यथोक्तम् ।। १८ ।

यथव वाङ्कनसयोर्निन्दा हिरण्यस्तुत्यर्था तथा पूराद्धपृथिवी
निषेधः प्रकृझावर्थवादः स्याद् इत्येवं हिरण्यनिधानस्तुत्यर्थे न
प्रतिषेधमात्रफन्तुः । नान्तरिक्षे न दिवोत्यैचित्येन शुद्वपृथिवी
निषेधसमर्थनायेव यथान्तरिक्षे दिवि वा चयनं न प्रसिद्धं तथा
हिरण्यरचितायां पृथिव्यामिति स्तवनम् । अनित्यसंयोगो ग
तार्थः । परं तु श्रुतिसामान्यमिति । प्रयोजनं राचिसत्रे पूर्वपक्षे
खर्गः फलखं स्यादिति सिद्भान्त त्वर्थवादखमेव फखम् ॥