पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37 (४) श्रीमद्यदुपत्याचार्यपूज्यपादाराधक श्रीश्रीनिवासतीर्थविरचितं विवरणं, (५) रोट्टि श्रीवेङ्कटभट्टोपाध्यायविरचितै , पञ्चिकाभिधानं विवरणं (६) श्रीविद्याधीशतीर्थपूज्यचरणान्तेवासिनां श्रीकेशवाचार्याणां भावचन्द्रिकाख्यं व्याख्याने (७) काशी श्रीतिम्मण्णाचार्याणां व्याख्यानञ्चेति इमानि मुद्रिता न्युपलभ्यन्ते । श्रीमदाचार्योपज्ञतत्त्वविषये तत्र तत्र परकीयैः प्रदर्शितानि दूषणानि सूक्ष्मेक्षिकया सम्परिशील्यास्यां टीकायां तत्तद्दोषानालिङ्गितत्वं टीकाकारैर्निपुणतरं उपावर्णि । तथाह तत्वसामान्यलक्षणनिरूपणावसरे तत्वशब्दस्य यौगिकत्वमाशङ्कय खण्डनवकारोत्तं दषणमनद्य सिद्धान्ते तस्य * अनारोपितं तत्त्वमिति रूढ्यथङ्गीकारात् “तेनतस्यभावस्तत्वमितिदूषणानवकाशः ? इत्यनेन तद्दोषास्पृष्टत्वं प्रादशि । तथा “ तत्वशब्दः स्वरूपमात्रवचन: इति स्वरूपे रूढिमाशङ्कय तत्वशब्दस्य स्वरूपवाचित्वेऽपि विपर्यासादेरनि रासं प्रतिपाद्यता तेनैव श्रीहर्षेण “कथञ्च तत्त्वेति विपर्यासादेर्निरासः) इत्यादिना “नहि गृहे देवदत्तो नास्तीति स्वरूपं नस्या'दित्यन्तेन ग्रन्थेन आरोपितस्यान्यत्र सत्तामभ्युपगच्छत नैयायिकानां प्रक्रियामनुस्त्य दूषणमुद्भावि । तदपि “अत्यन्तासदेव रजतं दोषवशात् शुक्तिकाया मारोप्यत इति वादेतु नायं दोषः' इति टीकायां सैद्धान्तिकप्रक्रियोप वर्णनपुरस्सरं प्राखण्डि ।

एवं तत्त्वविभागोद्देशपरीक्षाग्रन्थे टीकाकारैः (१) सर्वशशून्यवादिनां मतस्य प्रत्यक्षादिप्रमाणविरुद्धत्वं,