पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 (२) विज्ञानात्मवादिनां योगाचाराणामभिप्रायस्यासामञ्जस्यं, (३) सद्द्वैततत्ववादिनां मायावादिनां प्रक्रियायाः अप्रामाणिकत्वं, (४) प्रधानादिकं स्वतन्त्रतत्वमाचक्षाणानां निरीश्वरसाङ्खयानां तथा तत्वप्रभेदप्रदर्शनावसरे भावाभावतया वा चेतनाचेतनत्वेन वा तत्त्वद्वैविध्यस्य वक्तुं शक्यत्वेऽपि 'परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्त तया विदितैहि निःश्रेयसाय भवतीत्यादिना..........पुरुषार्थोपयोगानुप योगाभ्यां विशेषात् । तस्माद्यथान्यासमेवास्त्वित्यन्तेन ग्रन्थेन टीकाया माचायपदर्शितस्य “स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्वमिष्यते' इति विभागस्यौचित्यमसाधि । एवमभावनिरूपणवेलायामधिकरणातिरिक्ताभावमनभ्यपगच्छतां प्राभाकरमीमांसकानां मतं * अभाव एव नास्तीति केचित्' इत्यनूद्य तदसदित्यादिना सयुक्तिक सदृष्टान्तश्च तस्यातिरिक्तत्वंप्रमाणिकत्वञ्चा भ्यवणेि । अस्मिन्नेव प्रकरणेऽन्योन्याभावस्य धर्मिस्वरूपत्वं प्रकरणान्तर निर्णीतं समास्सूच्य मतान्तरनिरासपुरस्सरं * प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते' इति मूलकृत्प्रदर्शितस्याभावत्रैविध्यस्य सामञ्जस्य मुद्घोषि । तथैव चेतनप्रभेदनिरूपणप्रसङ्गे “द्वौवा व सृत्यनुपक्रमौ प्रकृतिश्च परमश्च' इत्याद्यागमविरुद्धत्वात् 'ईश्वरातिरिक्तस्य सर्वस्य दुःखस्पृष्टत्वमभ्युपगन्तृणां, व्यष्टिसमष्टिभेदेन जीवान्परिकल्प्य गरुडा नन्तविष्वक्सेनादीन् नित्यादुःखा ' इत्यभ्युपगच्छताञ्च प्रक्रियायाः अङ्गीकारानर्हता समाख्यायि । मूलेऽवसरप्राप्ताचेतनविभागनिरूपणावसरे नित्यानित्यविभागेन त्रिधैवावेतनं मतम्' इत्याचार्येरचेतनत्रैविध्यमभ्यधायि । तदसहमानाः केचन प्रत्यवतिष्ठन्ते । टीकायां तेषु 'केचित् सर्वे क्षणिकं मन्यमाना नित्यं न मन्यन्ते इति बौद्धमतं, अपरेतु सत्कार्यवादिनोऽनित्यं नाङ्गी