पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं मतम् ।। ८ ।। असत्सृष्टश्च सरसृष्टमसस्पृष्ट महानहम् । बुद्धिर्मनःखानि दश मात्रा भूतानि पञ्च च ।। ९ ।। संसृष्टमण्डं तद्भश्च समस्तं सम्प्रकीर्तितम् । सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ।। १० ।। । बन्धो मोक्षः सुखं दुःखमावृतिज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ।। ११ ।।