पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CONTENTS FOR ENGLISH TRANSLATION Subject Pages उपोद्धातः । 1-2 [ स्वतन्त्रमस्वतन्त्रं च द्विविध तत्त्वमिष्यते । 3-9 [[ स्वतन्त्रो भगवान् विष्णुः । 9-10 III भावाभावौ द्विधेतरत् ॥ १॥ 10-16 IV प्राकप्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । 16-18 V चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥ 18-19 VI दुःखस्पृष्टं तदस्पृष्टमिति द्वेधैव चेतनम् । 19-20 VII नित्यादुःखा रमान्येतु स्पृष्टदुःखाः समस्तशः ॥ ३ ॥20-21 VIII स्पृष्टदुःखा विमुक्ताश्च दुःखसंस्था इति द्विधा । 21 IX दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा ॥४॥ 21-22 X देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । 22 XI एवं विमुक्तियोग्याश्च । 23 XII तमोगाः स्मृतिसंस्थिताः ॥५॥ इति द्विधा मुक्तयोग्याः । 28 XIII दैत्यरक्षः पिशाचकाः । मत्यधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ६ ॥ 24 XIV ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । 24-25 XV नित्यानित्यविभागेन त्रिधैवावेतनं मतम् ॥७॥ 25-26 XV[ नित्या वेदाः । 26 XVIII पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तम् । 26-28 XVIII अनित्यं द्विविधं मतम् ॥ ८ ॥ असंस्पृष्टंश्च संस्पृष्टम् 28 XIX असंसृष्टं महानहम्। बुद्धिर्मनःखानि दश मात्रा भूतान पञ्च च । 29 XX संसृष्टमण्डं तद्भश्च समस्तं सम्प्रकीर्तितम् ॥ ९ ॥ 29-30 XXI सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखं दुःखं आवृतिज्यतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥१० ॥ 30-32