पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धान्ते - - कार्या: कालांशकास्तहट्नर्कास्ते सकृद्द्धयोः | सूर्यात् पश्चिमतोऽयन्तं यातुर्यः स क्षमः स तु ॥ २० ॥ कृष्णो समुदयं शुक्रे गच्छन्त्यन्येऽन्यथा मुने । द्वादशात्यष्टिमन्वीशदिक तिथिः शीतगोः क्रमात् ॥ २१ ॥ अस्तांगा हादशाष्टौ च बकिणोर्बुधशक्रयोः । तथा महत्त्वादन यो रत्वादितरस्य च ॥ २२ ॥ मूलाचयं विशाखा मित्रदलाहिवह्नयः । हृश्यन्ते पञ्चदशभिः शेष्ाण्याव्यष्टिभागकैः ॥ २३ ॥ मघातुकं श्रवणयं घातृभवासत्राः । पुनर्वस्व भिजिवात्र मृगव्याधप्रभञ्जनः ॥ २४ ॥ अगस्त्यो ब्रह्महृदयं शक्रांगैर निलेन्दुभि | म्हगशीर्षं च भरणी पुष्योऽचिः सप्तकांशकैः ॥ २५ ॥ तत्त्वाधिकांशा यस्योदक्क्षेपांशा नास्तगो भृशम् । एभ्योऽधिकोनैः कालांभै क्रमाद्दश्यां यदर्शना ॥ २६॥ तदन्तराद्दिनादिः स्यात् कालो गत्यन्त रैकानम् | तत्कालांशीदयप्राणा स्वांगराणिकला मितिः ॥ २७॥ फलेच्छया तत्क्षेत्रांगै र्हश्यताऽदृश्यताऽपि वा । मैत्र व्येकोदितांशैस्तु हक् सिहं स्यात् कचिन्मुने ॥ २८ ॥ अल्पायुषां पाखण्डिना गन्धर्वनम्र रादिवत् । खमध्यक्षितिजे दो: कोट्याश्रयै मौर्विक तयोः ॥ २८ ॥ हरमाशङ्कुर्मुने छाया व्यवहार इतीर्यते । 2 1