पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । ५२ अल्पत्वात् स्वलन एैवं क्रमचापं स्मृतं त्विह ॥ ८ ॥ त्रिमदानं मध्यमार्गे महत्खलन सूचकम् | क्रान्तिकान्त्यूनपरमकान्योस्त्वेषं तदल्पतः ॥ १० ॥ द्वितीयं पापडष्टीनां कर्म मुनिसत्तम । द्वितोयमेव हकर्म नेच्छन्त्युत्तमदृष्टयः ॥ ११ ॥ शास्त्रीयव्यवहारी हि लौकिकं निष्प्रयोजनम् | केचिदन्येऽपि नेच्छन्ति ताहश्प्रत्यक्ष कारणात् ॥ १२ ॥ खमध्मगो मध्यलग्नमुद्यात् क्षितिजोदयः । अस्तलग्नं रुपड्भ तात्कालिकं खेष्टकालिकात् ॥ १३ ॥ गतागतैप्यकालाध गतैष्यं लग्नमात्मज | लङ्कोट्यैर्मध्यलग्न खमध्ये चितिजं न हि ॥ १४ ॥ लग्नग्रहास्य कालञ्च मुहुर्मुहुरिति स्थितिः । सूर्यात् प्राक्मश्चिमार्धे च शक्तचष्णे प्रकल्पयेत् ॥१५॥ । सूर्यास्तकाखिकौ सूर्यादृग्रहो कृत्वा सपड्टहौ । ततस्तत्काललग्नार्थं कृष्णे वर्के सपड्भकात् ॥ १६ ॥ यत् तदन्तरमागर्भास्करास्तमनात् परम् । स्थिरोकतै रुदैत्यन्य: शुक्त कृष्णेऽमेति हि ॥ १७ ॥ 'दिनरात्रिग्रहात् पूर्वापरमार्धोदयात् खकात् । आसन्त्रास्थ तमिच्छन्नो मूढ इसीरितम् ॥ १८ ॥ शुले प्रामुदित मायात् कालांगा: पष्टिभाजिताः । कृष्णे व तौ सषड्भौ तु भास्करोत्यकालिकौ ॥ १८ ॥