पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । ५७ नान्योऽन्यत्र च तत् क्षेत्रं नैति तत्क्रान्तिकच्या ॥१६१॥ भुक्तक्षेत्रमभुक्त वा विहायाह्नि संभवम् । वृथाऽन्यत्र कृतं कर्म भस्मनीव हुतं हविः ॥ १६२ ॥ तदद्भावे तदासन्नकाले चापि हयैतरत् | क्रान्तेः पूर्णफलं केन्द्रम वेशादुमयं समम् ( १ ) ॥ १६५ ॥ कालस्य निर्णयो ह्येतन्मृगकर्को: चपादले । अर्काहे शुक्लसप्तम्यां पुष्यर्क्षे चोत्तरायणे ॥ १६४ ॥ सप्तमीव्रतमन्विच्छेत् सर्वकार्यार्थसिद्धये । अष्टमीनवमोहग्दै र्ह्यर्धनारीश्वरवृतम् ॥ १६५ ॥ नभस्ये रोहिणी षष्ठी व्यतीपाते यदीरिता । पुण्या कपिलपढीह द्वादशी विजया हरी ॥ १६६ ॥ कर्णमेऽर्के व्यतीपाते ह्यमा पौषी यदा भवेत् । अर्धोदयः पुण्यराशिं हरत्यर्धमुपेक्षितम् ॥ १६७ ॥ योगरूपाः पुण्यकालास्विय्यादीनां मुनीश्वर । कथ्यन्ते तेन येष्वस्ति वेदघोष इति स्थितिः ॥ १६८ ॥ अलं] मुहूर्त्तमा वा नानादिभ्यो हि योगजग् । रात्रौ दिवा पञ्चदश मुहूर्त्ताः कुतमोऽष्टमः ॥ १६८ ॥ मैत्रस्तृतीय पुत्राः पुनक्षत्राणि च रोहिणी | अम्विनी कृत्तिका इस्तस्तघाऽपि च पुनर्वसु ॥ १७० ॥ (१) * त्वर्धप्रवेशादुभवोः समः '——१० २ ० | ७॥